________________
૧૫૭ (३) लूनकेशम् - लूनाः केशाः येन सः इति लूनकेशः, तं
लूनकेशम् । (समा.ब.वी.) (४) सूत्रार्थम् – सूत्राणाम् अर्थः इति सूत्रार्थः, तं सूत्रार्थम् ।
____ (ष.त.पु.) ये साधर्मिकवात्सल्य , स्वाध्यायें चरणेऽपिं वा । तीर्थप्रभावनायां चौद्युक्तांस्तांस्तारयन्मुनिः ॥३२८॥ अन्वय :- ये सार्मिकवात्सल्ये स्वाध्याये चरणे वा तीर्थप्रभावनायां
च उद्युक्ताः तान् अपि मुनिः तारयेत् । समास :- (१) साधर्मिकवात्सल्ये - (A) साधर्मिकः-पूर्ववत् ।
(B) वत्सलस्य भावः इति वात्सल्यम् । (तद्धित) (C) सार्मिकाणां वात्सल्यम् इति सार्मिक
वात्सल्यम्, तस्मिन् सार्मिकवात्सल्ये ।
(ष.त..) (२) स्वाध्याये - पूर्ववत् । (३) तीर्थप्रभावनायाम् - तीर्थस्य प्रभावना इति तीर्थ
प्रभावना, तस्यां तीर्थप्रभावनायाम् । (ष.त.पु.) आगमार्थमिमं स्मृत्वा , वज्रस्वामिमहर्षिणां । पटें तस्मिनध्यरोपि, सौंऽपि शय्यातरोत्तमः ॥३२९॥ अन्वय :- इमम् आगमार्थं स्मृत्वा वज्रस्वामिमहर्षिणा सः शय्यातरोत्तमः
__ . अपि तस्मिन् पटे अध्यरोपि । समास :- (१) आगमार्थम् - आगमस्य अर्थः इति आगमार्थः, तम्
आगमार्थम् । (ष.त.पु.)