SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ૧૩૨ (४) आनन्दमग्नानाम् - आनन्दे मग्नाः इति आनन्दमग्नाः, तेषाम् – आनन्दमग्नानाम् । (स.त.पु.) - (५) मुक्त्यवस्था - मुक्ते: अवस्था इति मुक्त्यवस्था । (ष. त.पु.) श्रीवज्रस्वामिनंः सर्वगुणरत्नमहोदधेः । गुणानुरूपं चेंद्रपम्, भर्वेदुच्यते तर्हि किम् ? ॥२८३॥ अन्वय :- सर्वगुणरत्नमहोदधेः श्रीवज्रस्वामिनः चेत् गुणानुरूपं रूपं भवेद् तर्हि किम् उच्यते । समास :- (१) श्रीवज्रस्वामिन: - पूर्ववत् । (२) सर्वगुणरत्नमहोदधे: - (A) सर्वे च ते गुणाश्च इति सर्वगुणा: । (वि.पू.क.) (B) सर्वगुणाः एव रत्नानि इति सर्वगुणरत्नानि । (अव.पू.क.) (C) महांश्चासौ उदधिश्च इति महोदधिः । (वि.पू.क.) (D) सर्वगुणरत्नानां महोदधिः इति सर्वगुणरत्नमहोदधिः । (षत.पु.) (३) गुणानुरूपम् – (A) रूपस्य योग्यम् इति - अनुरूपम् । (अव्य.भा.) (B) गुणानाम् अनुरूपम् इति गुणानुरूपम् । (ष. त.पु.) 1 वज्रर्षिणा चे नगरप्रवेशें रूपमात्मनः शक्त्यो संक्षिप्तमेवासीत् पुंरक्षोभाभिशङ्कया ॥ २८४॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy