SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ (B) ब्रह्मचरस्य भावः इति ब्रह्मचर्यम् । (तद्धित) (C) ब्रह्मचर्यस्य परीणामः इति ब्रह्मचर्यपरीणामः, तं ___ ब्रह्मचर्यपरीणामम् । (ष.त.पु.) (२) स्वर्गमोक्षफलम् - (A) स्वर्गश्च मोक्षश्च इति स्वर्गमोक्षौ । (इ.द्वन्द्व) (B) स्वर्गमोक्षौ फलं यस्य सः इति स्वर्गमोक्षफलः, तं स्वर्गमोक्षफलम् । (समा.ब.वी.) (३) अर्हद्धर्मपरायणः-(A) अर्हतः धर्मः इति अर्हद्धर्मः । (ष. त. पु.) __(B) अर्हद्धर्मे परायणः इति अर्हद्धर्मपरायणः । ___ (स.त.पु.) यत्रं यत्र कुले कन्याम, धनगिर्यर्थमादृतौ । प्रार्थयेते स्म पितरौं, तदुद्वाहमहोत्सवें ॥ ८ ॥ तत्र तत्रं धनगिरिर्गत्वा स्वयमचीकथत् । अहं हि प्रव्रजिष्यामि, दोषोऽस्ति में ने जल्पतः॥९॥ (युग्मम्) अन्वय :- तदुद्वाहमहोत्सवे आदृतौ पितरौ धनगिर्यर्थं यत्र यत्र कुले कन्यां प्रार्थयेते स्म तत्र तत्र धनगिरिः स्वयं गत्वा अचीकथत् हि अहं प्रव्रजिष्यामि (इति) जल्पतः मे दोषः न अस्ति । समास :- (१) धनगिर्यर्थम् - धनगिरेः अर्थम् इति धनगिर्यर्थम् । (ष.त.पु.) (२) पितरौ-माता च पिता च इति मातापितरौ-पितरौ । (एक. द्व.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy