SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ૧૦૯ (B) अधीतं दशपूर्वं येन सः इति अधीतदशपूर्वः । ___(समा.ब.वी.) (२) गृहीताम्बुः- गृहीतम् अम्बु येन सः इति गृहीताम्बुः। (समा.ब.वी.) (३) अम्बुदः - अम्बु ददाति इति अम्बुदः । (उप.त.पु.) दशपूर्वार्णवागस्तैर्वज्रस्योभ्यागतस्य तु । पूर्वानुज्ञां कृता सिंहगिरिणां गुरु णां तदा ॥२३६॥ अन्वय :- अभ्यागतस्य दशपूर्वार्णवागस्तेः वज्रस्य तु तदा सिंह गिरिणा गुरुणा पूर्वानुज्ञा कृता। समास :- (१) दशपूर्वार्णवागस्तेः - (A) दशपूर्वम् - पूर्ववत् । (B) दशपूर्वम् एव अर्णवः इति दशपूर्वार्णवः । (अव.पू.क.) (C) दशपूर्वार्णवं पिबति इति दशपूर्वार्णव पायकः । (उप.त.पु.) (D) दशपूर्वार्णवपायकः अगस्तिः, इति दशपूर्वार्ण वागस्तिः, तस्य दशपूर्वार्णवागस्तेः । (म.प.लो. क.) (२) पूर्वानुज्ञा - पूर्वाणाम् अनुज्ञा पूर्वानुज्ञा । (ष.त.पु.) वज्रस्य पूर्वानुज्ञायाम्, विदधैं जृम्भकामरैः। महिमा दिव्यकुसुमप्रकरादिभिरद्भुतः ॥२३७॥ अन्वय :- वज्रस्य पूर्वानुज्ञायां जृम्भकामरैः दिव्यकुसुमप्रकरादिभिः अद्भुतः महिमा विदधे।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy