SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ (२) अधितद्वदनाम्भोजम् - (A) तस्य वदनम् इति तद्वदनम् । (ष. त.पु.) (B) अम्भसि जातम् इति अम्भोजम् । (उप. त.पु.) (C) तद्वदनम् एव अम्भोजम् इति तद्वदनाम्भोजम् । (अव.पू.क.) (D) तद्वदनाम्भोजे इति अधितद्वदनाम्भोजम् । (अव्य.भा.) ૧૦૫ - (३) स्वनेत्रे स्वस्य नेत्रे इति स्वनेत्रे ते स्वनेत्रे । (ष. त.पु.) कर्च्चित्सुखविहारस्तें, कच्चित्तेऽडुर्मनामयम् कच्चित्तपस्ते निर्विघ्नम्, कच्चित्ते कुशली गुरु: ॥२२८॥ अन्वय :- कच्चित् ते सुखविहारः कच्चित् ते अङ्गम् अनामयं कच्चित् ते तपः निर्विघ्नं कच्चित् ते गुरुः कुशली । कच्चित् - प्रश्नार्थकोऽव्ययः । " कच्चिदिष्टपरिप्रश्ने" ॥ १५८॥ इत्यभिधाने । समास :- (१) सुखविहार : - सुखेन (कृत:) विहार : इति सुखविहार: । (तृ.त.पु.) (२) अनामयम् नास्ति आमयः यस्मिन् तद् इति अनामयम् । (नञ्.ब.व्री.) (३) निर्विघ्नम् - निर्गताः विघ्नाः यस्मात् तद् इति निर्विघ्नम् । (प्रादि ब.व्री.) - (४) कुशली - कुशलमस्ति यस्य इति कुशली । (तद्धित) किं किंचित्कार्यमुद्दिश्ये, विहारक्रमतोऽथवा । इहागतोऽसि वज्रर्षे!, कथयस्मान्प्रमोद ॥२२९॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy