SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ૧૦૧ शेषमिवाज्ञामादार्य, मूर्ध्ना सिंहगिरेंगुरोः । वज्रोऽगाद्भेद्रगुप्तांहिपूतार्मुज्जयिनीं पुरी ॥२१७॥ अन्वय :- वज्रः सिंहगिरेः गुरोः आज्ञां शेषाम् इव मूर्ध्ना आदाय भद्रगुप्तांह्रिपूताम् उज्जयिनीं पुरीम् अगाद् । समास :- (१) भद्रगुप्तांहिपूताम् (A) भद्रगुप्तस्य अंड्री इति भद्रगुप्तांी । (ष. त.पु.) - (B) भद्रगुप्तांह्रिभ्यां पूता इति भद्रगुप्तांहिपूता, तां भद्रगुप्तांड्रिपूताम् । (तृ. त.पु.) प्राप्ते चौज्जयिनी पुर्याम्, सुनन्दानन्दने मुनौ । निरैक्षिष्टं भद्रगुप्ताचार्य: स्वप्नं शुर्भे क्षणें ॥२१८॥ अन्वय :- सुनन्दानन्दने मुनौ च शुभे क्षणे उज्जयिनीपुर्यां प्राप्ते भद्रगुप्ताचार्यः स्वप्नं निरैक्षिष्ट । समास :- (१) उज्जयिनीपुर्याम् - पूर्ववत् । (२) सुनन्दानन्दने - सुनन्दायाः नन्दनः इति सुनन्दानन्दनः, तस्मिन् सुनन्दानन्दने । (ष.त.पु.) (३) भद्रगुप्ताचार्यः - (A) भद्रगुप्तः नाम यस्य सः इति भद्रगुप्तनामा । (समा.ब. व्री.) (B) भद्रगुप्तनामा आचार्यः इति भद्रगुप्ताचार्य: । (म.प.लो.क.) यर्दादार्य ममं कराते, क्षीरपूर्णं * पंतद्ग्रहम् । आगन्तुकोऽपिबत्कश्चिंत्, तृतिं चै परमममार्तं ॥ २१९ ॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy