SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ चिरसन्देहलोष्ठमुद्गरता, तां दुर्भेदचिरसन्देहलोष्ठ मुद्गरताम् । (तद्धित) दृष्टिवादोऽपि हृदये यावन्मात्रोऽभवद् गुरोः । तावानुपाद वज्रेणाम्भश्शुलुकलीलयां ॥२०७॥ अन्वय :- गुरोः हृदये दृष्टिवादः अपि यावन्मात्रः अभवत् तावान् वज्रेण __अम्भश्चुलुकलीलया उपाददे । समास :- (१) यावन्मात्र: - यावान् एव इति यावन्मात्रः। (म.व्यं.क.) (२) अम्भश्चुलुकलीलया - (A) अम्भसा पूर्णः अम्भःपूर्णः । (तृ.त.पु.) (B) अम्भःपूर्णः चुलुकः इति अम्भश्चुलुकः । (म.प.लो.क.) (C) अम्भश्चुलुकस्य लीला इति अम्भश्चुलुकलीला, ___ तया अम्भश्चुलुकलीलया। (ष.त.पु.) अन्यदा विहरन्तस्ते, ग्रामाद ग्राम पुरात्पुरम् । पुरं" दशपुरं जग्मुराचार्याः सपरिच्छदाः ॥२०८॥ अन्वय :- अन्यदा ग्रामाद् ग्रामम् पुरात् पुरम् विहरन्तः सपरिच्छदाः ते आचार्याः दशपुरं पुरं जग्मुः । समास :- (१) सपरिच्छदाः - परिच्छदेन सह वर्तन्ते ये ते इति सपरिच्छदाः । (सह.ब.वी.) तदा चौज्जयनीपुर्याम्' सम्पूर्णदशपूर्वभृत् । आचार्योऽस्ति तदैतस्मादादेयों दशपूर्व्यर्पि ॥२०९॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy