SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ५० मांसादनात प्रणश्यति ४४ | माता भूत्वा दुहिता ४७t मांसान्यशित्वा विविधानि मर्त्यः | माता यदि विषं दद्यात् ४५७ १४३ | माता यस्य गृहे नास्ति १४०२ मांसाशनाजीववधानुमोदः १४५ माता वैगे पिता शत्रुः ८७५ मांसाशनानरक एव मातुः स्तन्यं रजःक्रीडा १०७६ मांसाशिनश्च दृश्यन्ने ४६ मातृजम्धानपानोत्थरसम् ४६८ मांसाशिनो नास्ति दयाऽसुभा मातृपितृसहस्राणि जाम् १४३ ......अनेकशः ...... ४१२ मांसास्वादनलुब्धस्य ४२ मातृपितृसहस्राणि मा करेण करं पार्थ १०५३ ......प्रतिजन्मनि...... ३४१ मा कार्षीत् कोऽपि पापानि ४४६ मातृपित्रातुगचार्य- ११४८ मा कुरु धनजनयौवनगर्वम् २४८ मातपित्रादिवृद्धानाम् ९७६ मा जानीत वयं बालाः ११० | मातृवत् परदारांश्च ५७ मातरं पितरं पुत्रम् २८१ मातृवत् परदारान् ये १०११ मातरं स्वसुतां जामिम् १०१ | मातेव सर्वभूतानाम् । माता गङ्गासमं तीर्थम् ४७२ | मात्रा स्वस्त्रा दुहित्रा वा ७६ मा तात साहसं कार्षीः २४६ माधुकरं समाहृत्य ५६० माता नास्ति पिता नास्ति ३४० | माध्यस्थ्यं वैराग्यः विरागता3३४ माता निन्दति नाभिनन्दति मानं मुश्चति गौरवम् १०५५ पिता १३२१ मानसं प्राणिनामेव ५६ माता पशूनां सुतसत्तयैव ८७१ मानस्तम्भं दढं भङ्करवा ८१० माता पिता कलाचार्यः ५२० मानाद्वा यदि वा लेोभात् ६४ माता पिता स्वः सुगुरुश्च तत्त्वात् ८७३ मानापमानयोस्तुल्यः ११२० मातापित्रोश्च शुश्रषाम् ये कुर्वन्ति | मानी चिनीतिमपहंत्यविनीतिसदादृताः ६३८ रंगी २५१ मातापित्रोश्च शुभ्रषाम् ये कुर्वन्त्या- मानुष्यं घरवंशजन्म विभवः वृता नराः ८७६ । ७४५
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy