SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ कुर्यात्तत्रार्थसम्बन्धम् १२३७ | कृमितुल्यैः किमस्माभिः ३५८ कुर्याद्वर्षसहस्त्रं तु २८ | कृषिगोरक्षवाणिज्यम् ८९४ कुर्यान्न कर्कशं कर्म २४२ कृष्णं कृत्स्नमशस्तम् १२७६ कुलजातितपोरूप- २५४ कृष्णमुखी न मार्जारी १३७८ कुलं च शीलं च सना- कृष्णरक्ताम्बरां नारीम् १३५१ थता च ८८3 कृष्णादिद्रव्यसाचिव्यात् ७०४ कुलद्वयविशुद्धा ये ८१८ | कृष्णेनाराधिता मार्गशीकुल पवित्रं जननी कृतार्था ४८६ र्षस्य २०० कुलशीलगुणोपेतम् ८२४ । केनाञ्जितानि नयनानि ७३२ कुलिनः पण्डितो वाग्मी १०८ | केनाऽपि साध वसतां कुलीनाः श्रुतसम्पन्नाः ८३४ सतामहो ११८७ कुलीनैः सह सम्पकम् १२८० केऽपि सहनम्भरयः १३० कुलीनोऽपि सुनीचाऽत्र १२१३ | केयूरा न विभूषयन्ति कुष्ठिनोऽपि स्मरसमान् १०१५ पुरुषम् 10९६ कुसुमस्तबकस्येव ८18 केवलं केवलज्ञानम् १०२, ८१४ कुसुम्भकुङ्कुमाम्भावनि- केशग्रहान् प्रहारांश्च १३८६ चितम् १०५८ केशप्रसाधनं नित्यम् १०33 कूप हृदेऽधमं स्नानम् १०३९ केशप्रसाधनादशदर्शनम् १०२२ कृतकर्मक्षयों नास्ति कोकिलानां स्वरो रूपम् १०६४ कृतमपि महोपकारम् ८०५ को गुणस्तव कदाच क.पायः २१४ कृतसङ्गः सदाचारैः ९६० कोटिजन्मकृतं पुण्यम ५१४ कृतिः कमण्डलुमौण्ड्यम् ७७२ कोटीश्वरी नरेन्द्रत्वम् २७८ कृतेष्वमात्येपु पुरातनेपु ८३५ कोऽतिभारः समर्थानाम् १४० कृत्वाऽहत्पदपूजनम् ११२६ | को देवो वीततमाः ५१२ कृत्स्नकर्मक्षयान्मोक्षः ८१६ | को न याति वशं लोके ८१५ कृमिकीटपतङ्गेपु १४२० | कोपस्य सङ्गाद्वरग्निसेवनम्१४०७ कृमिकुलचितं लालाकिन्नम् ११२ | कोपः करोति पितृमातृ- २२५
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy