SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ आयादर्घ नियुअात १२२७ परेषाम् ८८४ आयासकोपभयदुःखमुपैति मर्त्यः | आर्हन्त्यं महिमोपेतम् ५०८ २५3 | आलस्यं स्थिरतामुपैति १११ आयुदीर्घतरं वपुर्वरतरम् .. आलस्यं हि मनुष्याणाम् ११७॥ आयुर्वर्षशतं नृणाम् १०८८ आवों दक्षिणे भागे १२९७ आयुः कर्म च वित्तं च १०४ आगादासस्तु यो जातः २८९ आयुःकलोललोलं कतिपय-33८ | आशानाम नदी मनोरथजला ५७६ आयुःकामयमानेन १३०३ आशायाः ये दासाः २८. आरब्धस्यापवर्गे स्फुरदमल- आशा हि लोकान् बध्नाति २४० मतिः ८२५ आशैव राक्षसी पुंसाम् २८७ आरम्भाणां निवृत्तिद्रविणसफ- आषाढे दशमी कृष्णा १२५० लता ७३० | ओमनं शयनं गेहम् १२७८ आरम्भोऽयं महानेव १२२६ आसनस्थपदा नाद्यात् १४८ आराधितोऽस्त्वसौ १०४० आसनादीनि संवीक्ष्य ७१० आमरुक्षुमुनिर्योगम् २३५ आस्तन्यपानाजननो पशूनाम्८५१ आरूढः शुभ्रमिभम् १२८० आहारनिद्राभयमैथनं च ५७६ आरूढाः प्रशमश्रेणिम् १२१ आहारनिद्राभयमैथुनानि १८७ आरोग्यं दत्तसौभाग्यम् ५८२ आहारस्य तु द्वौ भागौ १०४८ आरोग्यमानृण्यमविप्रवास ११२३ आहारजायते व्याधिः १०२९ आरोहो गांवृषे वृक्ष- १२७२ आहारे मैथुने चैव 139 आतै रौद्रं च धयं च ४८६ आहारैर्मधुरैर्मनोहरतरैः ६११ आर्त रौद्रमपध्यान- १७१ आहारी गरलायते प्रतिदिनम् १३४३ आर्त्त-रौद्रपरित्यागात् ५०२ इङ्गिताकारतत्वशः आत्तस्तृष्णाक्षुधाभ्यां यः २०३ इच्छति गती सहस्त्रम् २५८ आर्ता देवान्नमस्यन्ति १३८४ | कछा मुळ कामः 309 आर्ते तिर्यगितिस्तथा ५०० | इच्छेचेद्विपुलां प्रीतिम् १९८२ आर्या देः कुलरूपसंपदायुश्च १२१/ इज्याऽध्ययनदाने च ८१४ आर्योऽपि दोषान् खलबत् Jइतो रागमहाम्भोधि: ८30 १७५
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy