SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिः जरा जरासन्धनृपेण मुक्ता, निश्चेष्टमानुषी कृष्णसैन्यम् । पलायिता यत्स्नपनाम्बुना तं, शङ्खेश्वरं पार्श्वजिनं नमामि ॥ १ ॥ अद्याप्यवद्यरहितां विबुधाः सुधाभां, भावामयप्रशमनीं शमनीयतापाम् । वाचं निपीय समतामसमां श्रयन्ते, यस्य स्वीमि चरमं तमहं जिनेशम् जगत्प्रभोस्तस्य मुखाद् विनिर्गतां, निशम्य रम्यां त्रिपदीं विनिर्ममे । यो द्वादशाङ्गीं शिवमार्गदीपिकां, जीयात् सुधर्मा गणभृत् स सर्वदा तत्पट्टे क्रमशो जम्बूस्वामिप्रभृतयस्ततः । सूरयो भूरयोsभूवभज्ञानतिमिरांशवः अकब्बरक्षोणिपतिः स्वराज्ये, यस्योपदेशैः प्रतिबोधमाप्य । अमारिमुद्घोषयति स्म सूरिः, श्रीहीरपूर्वो विजयस्ततोऽभूत् ॥५ 11 8 11 ॥ २ ॥ 113 11
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy