SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ सुभाषित-पद्य - रत्नाकर ( १४१६ ) અજ્ઞેય વસ્તુ— राष्ट्रस्य ( राज्ञश्व ) चित्त कृपणस्य वित्तं, मनोरथं दुर्जनमानुषाणाम् । स्त्रियाचरित्रं पुरुषस्य भाग्यं, देवा न जानन्ति कुतो मनुष्याः ? ।। १०० ।। धर्मदासपुराण ( वसुधर ), अध्याय ७, श्लो० ४५. રાજાના ચિત્તને, કૃપણ પુરુષના વિત્તને, દુજ ન મનુષ્યેાના મનારથને, સ્ત્રીના ચરિત્રને અને પુરુષના ભાગ્યને દેવા પણ लघुता नथी, तो पछी मनुष्यो ज्यांची नशे ११००. अश्वप्लुतं माधवगर्जितं च, स्त्रीणां च चित्तं पुरुषस्य भाग्यम् । अवर्षण चाप्यतिवर्षणं च, देवो न जानाति कुतो मनुष्यः १ ॥ १०१ ॥ प्रबोधचन्द्रिका, श्लो० २१३. અશ્વનું કૂદવું, વસંત ઋતુમાં મેઘની ગર્જના, સ્ત્રીઓનુ ચિત્ત, પુરુષનુ ભાગ્ય, વરસાદ ન થવા અને અતિવૃષ્ટિ થવી; એ સર્વ દેવ પણ જાણતા નથી, તેા પછી મનુષ્ય કયાંથી लाये ? १०१. असाध्य वस्तुः - जामाता जठरं जाया, जातवेदा जलाशयः । पूरिता नैव पूर्यन्ते, जकाराः पञ्च दुर्भराः ।। १०२ ॥ बृहत्प्रबोधमाला ( वराहमिहोर ), अध्याय १९, लो०४४
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy