________________
कल्यान्तर्वाच्यः ]
वज्रस्वामी
___[८१ न्तूिण तेहि तया पुच्छित्ता सुद्धधम्ममग्गं च । अङ्गीको य तो सो नित्थारगपारगा जाया ॥६३६॥ बंभ-दीविया साहा निग्गय त्ति..... आभीरदेसायल-पुरासण्ण-कण्ण-बेण्ण-नई-मज्झे। अत्थि वरबंभदीवो पंचसया तावसा तत्थ ।। ६३७॥ ते पाय-पलेवेणं पारणयत्थं नई समुत्तरिउं। आगच्छंति य नयरे तवप्पभावं भणंति य॥६३८॥ तब्मत्तो बहु-लोओ नाओ सिरिवज्ज-माउलेहिं तहिं । अज्जसमिइ-सूरीहिं थेवमिमं पाय-लेव-बलं ॥६३६॥ सड्डेहिं नियगेहिं आणिया तावसा य गुरुवयणा । भोयणनिमित्तमेसिं पक्खालंति य ते पाएं।६४०॥ गयलेवा ते सव्वे नई पविठ्ठा य जाव बुटुंति । तावागया य गुरवो नई भणंति तारिसं वयणं । ६४१॥ बेण्णे! देहि परं पारं गमिस्सामु त्ति चप्पडिं दच्चा। इय वुत्ते दो कूले मिलिए ते तत्थ संपत्ता।। ६४२॥ धम्मोवएस-दाणेण पडिबुद्धा तावसा य ते सव्वे। पवज्जं पडिवण्णा पभावणा जिणमये जाया ॥६४३॥ . थेरस्स णं अज्ज-सीहगीरिस्स जाइस्सरस्स कोसियगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्या, तं जहा थेरे धणगिरी थेरे अज्ज-वइरे थेरे अज्जसमिए, थेरे अरहदिण्णे । थेरेहितो णं अज्जसमिएहिंतो गोयम-सगुत्तेहितो इत्थं णं बंभदीविया साहा निग्गया, थेरेहिंतो णं अज्ज-वइरेहिंतो गोयम सगुत्तेहितो इत्थ णं अज्जवइरी साहा निग्गया..........॥
सीहगिरि-सुगुरु-पासे सुणंदा-सोयरो हु अज्जसमिओ। तह धणगिरि-तब्भत्ता पव्वइया ते मुणी जाया।।६४४ ॥ तुंबवणे साहाणं सुणंदं परिचइउं सुणंदा सा। काले पसवइ पुत्तं सुरुववंतं महप्पभावं ।। ६४५ ।। मिलिया वयंति पमया अज्ज पिया होज तो सुणित्ता सो पिउ। ... दिक्खं जाईसरणो माउब्बिग्गाय तो रोयइ ॥६४६॥ .