SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३२ ] देवानामागमनम् जोयणमाणं घंटं सुघोस - नामेण सक्क-वयणेणं । उल्लाले पहट्ठो णेगमेसी तीए रेणू ॥ ३४२ ॥ सव्व - विमाण- गओ सो सक्काएसं तओ सुराणंपि । तेण पमुइया देवा चलणोपगमं पकुव्वंति ।। ३४३॥ पालम - देव- प्गयं लक्ख-जोयण - वित्थरं विमाणं च । आरोहइ तियसिंदो अग्ग- महिसी - पमुह जुत्तो य ॥ ३४४॥ चलिओ देव-गणेहिं अण्णेहिं परिवुडो समंतेणं । देविंदसासणाओ केइ मित्ताणुवत्तणओ ॥ ३४५ ॥ पत्तीहिं पेरिया विहु केइ केइ य अत्त-भावाओ । कोउयओ य केइ चलिया एवं सुरा सव्वे ॥ ३४६ ॥ बहूहिं तूर - घोसेहिं घंटाणं सद्दएहि य । कोलाहलेण देवाणं सद्दाद्देयं तयाजणि ॥ ३४७ ॥ सिंहत्थो वत्ति हत्थित्थं दूरं सीय-गयं कुरु । हणिस्सऽण्णहा नूणं दुद्धरो मम केसरी ॥ ३४८ ॥ वाजित्थं कासरारूढो गरूलत्थोऽहि सप्पगं । छागत्थं चित्तगत्थो य वयंतेवं सुरा तया ॥ ३४६ ॥ सुराणं कोडिकोडीहिं विमाणेहिं घणेहि य । वित्थिण्णो वि नहोमग्गो अइसंकिण्णो अभू तया ॥ ३५० ॥ मित्तं केवि परिच्च दक्खत्तेणग्गओ गया । भाय ! खणं पडिक्खेहि आगच्छामि तए समं ।। ३५१ ।। केइ वयंति भो देवा ! संकिण्णा पव्व-वासरा । भवंति सव्वया णूणं तम्हा मोणं विहेहि भो ! ॥ ३५२ ॥ नंदीसरे विमाणाणि संकुच्चागा सुराहिवो । एवमवाइ वंदित्ता तिसलं मायरं तया ॥ ३५३ ॥ नमो ते रयण-कुच्छि-धारिए विस्स-दीविए । अहं सक्को करिस्सामि जिणजम्म- महोच्छवं ॥ ३५४ ॥ भेयव्वं देवि! तन्नेव निद्दावसावणिं तया । एवं वस्तु दत्ता य गिण्हित्ता जिणनायगं ॥ ३५५ ॥ [ कल्पान्तर्वाच्यः
SR No.023172
Book TitleKalpantarvcahya
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherSharadaben Chimanbhai Educational Research Centre
Publication Year1997
Total Pages132
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy