SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२० । सूत्र विवरणम् [ कल्पान्तर्वाच्यः कारणं जहा सवीसतिराते मासे वीतिक्ते विभासा। दोसदरिसणं हेतुः, अववादो कारणं । पज्जोसवेयव्वं । किंनिमित्तं हेतुः, पाएणं अगारीहिं | सहेतुं सकारणं 'भुजो भुञ्जो' पुणो पुणो उवदंसेति। अगाराणि सट्ठाए कडाणि। कारणे उरेण वि | परिग्रहणात् सावगाण वि कहिज्जति, समोसरणे पज्जोसवेति आसाढपुण्णिमाए। एवं सव्वसुत्ताणं | कहिजति पजोसमणाकप्पो॥ ॥ अट्ठमं अज्झयणं परिसमाप्तम् ।।
SR No.023172
Book TitleKalpantarvcahya
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherSharadaben Chimanbhai Educational Research Centre
Publication Year1997
Total Pages132
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy