________________
(१४) श्रीप्रश्नोत्तरप्रदीपे. उत्तर-जे माणस मा बापनी भक्तिकरेछे, ते माणस आलोकमां
कृतज्ञछे, तथा ते माणस पोताना धर्मगुरुने पूजनारोछे, तथा ते शुद्ध धर्मने भजनारोछे. यदाहुःपितृभक्त्यष्टकेपूज्यपादश्रीहरिभद्रसूरयः । "सकृतज्ञःपुमान्लोके सधर्मगुरुपूजकः ॥
सशुद्धधर्मभानचैव यएतौप्रतिपद्यते ॥१॥" ३० प्रश्न-पुण्यानुवन्धिपुण्यकयुं कहेवाय के जेथी प्राणी मनुष्यरूपी .
सारा भवमांथी नीकलीने तेथी वधारे साराएवा देवभवमां
जायछे ते कहो. उत्तर- एकेन्द्रियादि जीवोनेविषे दया, वैराग्य, तथा श्रद्धासत्का
रादिकविधिपूर्वकभक्तपानादिकथी गुरुपूजन, तथा हिंसादिपञ्चाश्रवत्यागरूपशुद्धत्ति, ते पुण्यानुवन्धि पुण्य कहेवाय. यदुक्तं श्रीहरिभद्राचार्यकृतचतुर्विंशतितमाष्टके । “दयाभूतेषुवैराग्यं विधिवद्गुरुपूजनम् ॥
विशुद्धाशिलवृत्तिश्च पुण्यंपुण्यानुबन्ध्यदः ॥१॥" ३१ प्रश्न-"संसारदावा" ए नामनी स्तुति कोणेकरीछे. उत्तर-"संसारदावा" स्तुतिना अन्तमां विरहशब्दछे, तेथी ए स्तु
ति श्रीहरिभद्रसूरिए करीछे एम समजायछे, शार्थाके ते महाराजाना करेला पञ्चाशकादि जे ग्रन्थोछे, ते सर्वेमाये
विरहशब्दलांछितवालाछे, जोवाथी पक्की खातरी थशे. ३२ प्रश्न-उद्योतपश्चमीस्तुतिमां " देवाधिदेवागम" दशमो सुधाकुण्ड
___ छे, एमजो कहूंछे, तो बीजा नवसुधाकुण्ड क्यांछे ?