SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ॥ २० ॥ ॥ २०॥ १० व्या० | र्गमविशुद्धमनोमलाः ॥ २ ॥” इत्यादिस्नानसत्कविस्तरोमत्कृतप्रश्नोत्तरप्रदी-५० व्या० पादवसेयःपुनःक्रोधादयश्चत्वारोपिकषायाःपरिहरगीयायतस्तेशीघ्रमेवस्नेहादिनाशकारिणोभवन्तियदुक्तम्श्रीदशवकालिकसूत्रे “कोहोपीइंपणासेइमाणोविणयनासगो ॥ मायामित्ताणिनासेइलोभोसबविगासणो ॥१॥” अथात्रपर्वणिभोभव्यानकस्यापिनिन्दाकार्याश्रीदेवगुर्वादीनान्तुसर्वथैवचयतोयेनिकृष्टश्रावका क्लिष्टकर्मागःकर्मवण्डालाः क्रूरप्रकृतयोनिन्दकस्वभावामायाविनः श्रीदे वगुर्वादीनामवर्गवादिनोयद्यपिकना यहङ्कारादिप्रकारेगदानादिधर्मकृत्यं कुर्व-- न्तितर्थापितेप्रेत्यबहुविधांदुर्गतिप्राप्यमहादुःखिनोभवेयुरिति यतः "ढूंटागाअं. धौदरिदाघोरदुखबाहुल्ला ॥ सूलाभिन्नसरिरासाहुअसाहुणनिंदाए ॥१॥” पुनः खलजनानांसङ्गोमनीषिणानकदापिकार्योयतस्तेखलजनाः खलुसस्क्रियमाणा १ प्रणाशयति २ नाशयति ३ पण्डितेन. man
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy