________________
નથી કરતાં પરંતુ તાત્ત્વિક રીતે તો આત્મામાં પ્રગટેલી મમત્વબુદ્ધિ જ કર્મબંધનું કારણ બને છે.
मूलम् ।
तहा तेसु तेसु समायारेसु सइसमन्नागए सिया, अमुगे अहं, अमुगकुले, अमुगसीसे, अमुगधम्मडाणडिए, न मे तव्विराहणा, न मे तदारंभो, वुड्डी ममेयस्स, एयमेत्थ सारं, एयमायभूयं, एवं हियं । असारमन्नं सव्वं विसेसओ अविहिगहणेणं विवागदारूणं चेत्ति । एवमाह तिलोगबंधू परमकारुणिगे सम्मं संबुद्धे भगवं अरहंते ति । एवं समालोचिय तदविरुद्धेसु समायारेसु सम्मं वट्टेज्जा । भावमंगलमेयं तन्निष्फत्तीए ।
तहा जागरिज्ज धम्मजागरियाए । को मम कालो, किमेयस्स उचियं, असारा विसया नियमगामिणो विरसावसाणा । भीसणो मच्चू, सव्वाभावकारी, अविन्नायागमणो, अणिवारणिज्जो पुणो पुणोऽणुबंधी । धम्मो यस्स ओहं एगंतविसुद्धो महापुरिससेविओ सव्वहियकारी निरइयारो परमाणंदहेऊ ।
सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।
80