SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ लिंगविवज्जयाओ तप्परिण्णा, तयणुग्गहट्ठाए आमकुंभोदगनासनाएणं, एसा करुणत्ति वुच्चइ एगंतपरिसुध्धा अविराहणाफला तिलोगणाहबहुमाणेणं निस्सेयस साहिग त्ति पव्वज्जाफलसुत्तं ॥५॥ ॥ समत्तं पंचसुतं ॥ * अवचूरिः । अपर्यवसितमेवमुक्तेन विधिना सिद्धसौख्यम् । अत एव कारणादुत्तममिदम् । एतदेव स्पष्टमभिधातुमाह - सर्वथाऽनुत्सुकत्वे अनन्तभावात् कारणात् । क्व निवास एषामित्याह - लोकान्तसिद्धिवासिन एते लोकान्ते या सिद्धिः प्रशस्त क्षेत्ररूपा तद्वासिन एते सिद्धा । कथं व्यवस्थिताः ? इत्याह - यत्रैकः सिद्धस्तत्र क्षेत्रे नियमादनन्ताः सिद्धाः । कथमिह कर्मक्षये लोकान्तगमनमित्याह- अकर्मणः सिद्धस्य गतिरितो - लोकान्तं पूर्वप्रयोगेण हेतुना तत्स्वाभाव्यात् । कथमेतदेवं प्रति -पत्तव्यमित्याह - अलाबुप्रभृतिज्ञाततः । अष्टमृल्लेपलिप्त जलक्षिप्ताऽधोनिमग्नतदपगमोर्ध्वगमनस्वभावाऽलाबुवत् प्रकृतिग्रहणा -देरंडफलादिग्रहः । तत्रैव वाऽसकृद् गमनागमनं किं नेत्येतदाशङ्क्याह नियमतोऽत एवाऽलाबुप्रभृतिज्ञाततः । अस्पृशद्गत्या गमनं सिद्धस्य पञ्चमं प्रव्रज्याफलसूत्रम् । - 195
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy