SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ व्याधिविप्रयोगप्रणिधानरूपाध्यानाभावे सम्यगधिसोढव्य एव भ्याधिभुसुक्षुणा, तस्य बुभुक्षिताभलामतुल्यत्वात् । तथा च पश्यते कंडूय मत्तखद्धा तिव्वा वियणा य अत्यि कुच्छीम् । कासं सासं च जरं अहियासइ सत्सवाससए१०॥ आध्यानप्रवृत्तौ संयमयोमहानौ का विधिना प्रतिकारमपि कुर्यात, याननिषेपसद्ध्यानादराप्रमादप्रधानत्वाचारित्रपरिणाम स्य तदाह अट्टज्माणाभावे सम्म अहियासियवओं वाही। तभावम्मि वि विहिणा पडियारपवत्तण णेयम् ॥८शा नन्वेवमुत्सर्गतः प्रतिषिद्धायाः चिकित्साया आदरणे कयमविकलफललामः स्यादित्यत आहपुठ्ठालंबणसेवी उकेह मुक्खं स माठाणं तु । फासंतो णो धम्मे भावेणं ठिओ अधन्नोति ॥४॥ . स पुष्टालंबनसेवी ज्ञानवैयावृत्यादिसमर्थालंबनेनापवावपथप्रवृत्तिमान् , उपैति मोक्षं आजाशुद्धपरिणामानुबन्धाविच्छेदाद, यतमानस्य क्वाचित्कया विराधनाया अप्यकिश्चित्करवाद । यदवाचि निशीथभाष्ये काई अच्छित्तिं अदुवा अधीहं तवोवहाणेसु य उज्जमिस्सं । गणं च नीईए व सारइस्सं सालंबसेवी समुवेइ मुक्खं२॥" .. १० कंडूकं भक्कक्षुधा तीघ्रां वेदनां चाशिक्षिषु । - कासं श्वासं च ज्वरमण्यासयेत्सप्तवर्ष शतम् ॥ ११ आर्त ध्यानामावे सम्यगभ्यासितम्या व्याधिः । . तदावे तु विधिना प्रतिकारप्रवर्तन ज्ञेयम् ॥ १२ करिष्यामि अच्छित्ति अथवाऽधीष्ये तपउपचानेषु बोधस्थे । गणं च नीत्या सारयिष्यामि सोलंबसेवी समुपैति मोक्षम् ॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy