SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ भेदमिच्छन्तीति । तदिदमुक्तमुपदेशपदे___ "अनो पुण जोगत्ते चित्ते णयभेदो मुणेअव्वोत्ति द्वयोर्द्रव्यविराधनयोः स्वामिविभागमुपदर्शयति । प्रथमोऽप्राधान्यवृत्तिः द्रव्यपदार्थः, प्रन्थिरिव ग्रन्थिर्घनरागद्वेषपरिणामः, तदाह भाष्यकार: "गंठित्ति सुदुम्भेओ कक्खडघणरूढगूढगंठिव्य । जीवस्स कम्मजणिओ घणरागहोसपरिणामोत्ति३३" ॥ तं गताः तं प्राप्तास्तेषाम् , अतिव्यवहितकालवर्तित्वेन तेषां भावाराधनजननोचितपर्यायरूपयोग्यताया अभावात् , द्वितीयो योग्यत्ववृत्तिव्यपदार्थः, पुनरपुनर्बन्धकादीनाम् , तेषामासनसिद्धिकत्वेन भावाशाजननपरिणतिरूपयोग्यताया अव्याहतत्वात् ॥१७॥ ___ अथ के ते ग्रन्थिगताः, कथं च तेषां द्रव्याराधनसम्भव इत्याहगठिगया सइबंधग मग्गाभिमुहा य मग्गपडिआ य । तह अभविआ य तेसि पूआदथ्येण दव्वाणा ॥१८॥ ग्रन्थिगताश्चात्रेमेऽधिकृताः, अपुनर्बन्धकस्य पृथग्निर्दिष्टत्वेन गोबलीवर्दन्यायेन तदतिरिक्तत्वलाभात्, सकृद्वन्धका ये नाम यथाप्रवृत्तकरणेन प्रन्थिप्रदेशमागता अप्यभिषग्रन्थयः सकृदेवोत्कहां सागरोपमकोटाकोटीसप्ततिलक्षणां स्थिति भ्रश्यन्ति, मार्गाभिमुखाश्च क्षयोपशमविशेषमार्गरूपनगरनिकटस्थाः, मार्गपतिताश्चाव्यवधानतो बहिर्भूताः, तथेति समुच्चये, चः पुनरर्थे, अभन्याः ३२ अन्यः पुनयोग्यत्वे चित्रे नयमेदतो ज्ञातव्य इति ॥ ३३ प्रन्थिरिति सुदुमै दः कर्क शघनरूढगुप्तप्रन्थिवत् । । जीवस्य कर्मअमितो धनरागद्वेषपरिणाम इति । -
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy