SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ शुद्धिकम् , एकाकिचारमेकाकिविहारम्, इच्छन्तः प्रार्थयमाना, कलहादिहेतुतया नोचितः समुदायवास इति विपर्यस्तधीदुष्टान्त:करणत्वात् , आज्ञावाया ज्ञेयाः, "अप्पागमो किलिस्सइ जइवि करेइ अइदुकरं च तवं । सुंदरबुद्धीइ कयं बहुअंपि ण सुंदर होइ।।८ इत्यादिवचना। सुन्दरपरिणामस्यापि तेषां तत्त्वतो दुष्टत्वात् । नन्वेवं___ "न यालभिज्जा णिउण सहायं गुणाहिकं वा गुणी समं वा। इकोवि पावाई विवजयंतो विहरेज कामेसु असज्ज माणो९" ॥ इति सूत्रोक्तैकाकिविहारविरोध इत्यत आह-सूत्रं तूपदर्शितं गीताविषयं तस्य पुष्टालम्बनं विना एकाकिविहारानभ्यनुज्ञानात् ॥११॥ ____ कथं गीतार्थविषयत्वमुक्तं सूत्रस्येति समर्थयतिपापं विवजयंतो कामेस तहा असज्जमाणो य। णागीयो अन्नाणी कि काहीचाइवयणाओ ॥१२॥ ____ उक्तसूत्रे हि पापवर्जनं कामासङ्गशापवादिकैकाकिविहारेऽधिकारिविशेषणतयोक्तौ, न चागीतो भीमो भीमसेन इति न्यायादगीतार्थः पापं वर्जयन् तथा कामेष्वसनमानो भवति । कुत इत्याह - "अभाणी किं काही" इत्यादिवचनात् । उक्तं हि सूत्रे ८ अल्पागमः क्लिष्यति यद्यपि करोत्यतिदुष्करं च तपः । सुन्दरखुद्धया कृतं बहुकमपि न सुन्दरं भवति । ९ बालम्पयेत् निपुर्ण सहायं गुणाधिक या गुणवा सम वा। एकोपि पापानि विवजयन् सन् विहरेत् कामेध्वसजमान॥ -
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy