SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ पदुःखभयहेतुत्वात् । तच्च शानमाझ्या गुस्सारतत्र्यलयमा प्रतीपते, तस्या गुवादिविण्याविपर्यासमानकार्यस्यात् । इत्वं च संपन्वेऽपि मागानुसारिणः स्युस्तदा नियामाचे स्वछन्दतया मंजुरताः स्युः किन्तु ज्ञानावितया मुरूपारसत्यमेवाभयेयुरिति पलितम् ॥७॥ नन्वेवमाशयैव ज्ञानव्यवस्थितौ कयं परेषां तद्विना मासक्षपणादिविशिष्टक्रिया, कथं वा स्वपक्षबद्धोधुरादराणामपि प्रेत्यहिताय प्रवर्त्तमानानां प्रशमो दृश्यत इत्यावस्याहकिरियावि खेयमित्तं मोहकया हंदि होइ अण्णेसि । सम्मोहसच्छ्याए पसमो परिणामओ मोहो ॥८॥ क्रियाऽपि मासक्षपणादिका, अन्येषामालाबाह्यानाम्, मोइकृता मृगतृष्णायामुदकभ्रमवतां प्रवृत्तिरिव प्रबलमोहमूलविपर्यासधीजनिता, खेदमात्रं फलानुपहितश्रमरूपैव । परलोकानुपायेऽपि सदयितया प्रवर्समानानां बालानां दोषमासं पोलोच्य बहुचुणकलितमपि गुरुडलवासं परित्यजतां स्वछन्दयतीनां च मोहमारकल्यानपायात् । तदिदयुक्तम् "पायं अभिभगंठीतमा उ तह दुकरपि कुव्वता। बज्ञञ्चण(?) ते साहू घंखाहरणेण विष्णेया " ॥इति। तथा सम्मोहस्वच्छतया रागमोइसभिपातलक्षणम्यावरकावस्थालक्षणया हेतुभूतया, प्रथमो रागद्देशमन्दसास परिणामत भापतिफलयोन्पतालक्षणार, मोहोऽपिकाला। ४ प्रायोऽभिधपस्थितमास्तु तथा दुष्करमपि पन्तः। बाणत्याग ( ते सायको ध्वांसाहरणेन विवा
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy