SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ श्वम्ममि अणुहाणं जडत्तरपहाणरूवं तु ८५" ॥ तदेतहषयति- सदुक्तमतं निधयतो निश्चयनयमाश्रित्य अयुक्तं, साक्षाद्दर्शनाद्यनाराधनारूपे मातापित्रादिविनयस्वभावे. कर्मणि भववैराग्यादिभावाभावेन परमार्थोपयोगरूपधर्मानुष्ठानत्वस्थ वक्तुमशक्यत्वात् , तद्रिदमाह "एयं च मुसिखम णिच्छयणयजोगी जओ विसए। भावेण य परिहीणं यम्माठाणमो किह णु ८६॥" दूषितमप्येतन्मतं कश्चित् समर्थयबाह- नवरं केवलं व्यवहारतो व्यवहारमामाबिल्व लुज्यते ।।२.८६॥ __ अत्र हेतुमाहतिविहंपि भावभेजा विशालं अघुणबंधगाईणं । जं यं एत्थं पुण तहमव्वत्तं परो हेऊ ॥१८॥ ____ त्रिविधमपि सतताभ्यासाधनुष्ठानम् , भावभेदान्मनः परिणामनानात्वादपुनर्बन्धकादीनामादिना मार्गाभिमुख्यमार्गपतितग्रहः, यद् यस्मादेतचित्रफलं नानाविधाशयधुद्धिकरम् । न खेवमपुनर्बन्धकादिभावेन क्रियमाणस्य सतताभ्यासादेरप्युचितोचितप्रवृत्त्यनुबन्धेन भावाज्ञायोग्यतागर्मत्वात्तात्त्विकव्यवहारदृष्टयाऽयुक्तत्वमीक्षामहे। तदिदमुक्तमुपदेशपदे___ववहारओ उ जुज्जइ तहा तहा अपुणबंधगाईणं ८७" तथा८५ मन्ये भगन्ति त्रिविधं सततविषयभावयोगतो नवरम् । धर्मऽनुष्ठानं यथोत्तरप्रधानरूपन्तुः॥ ८६ एतच न युक्तिक्षम निश्चयनययोगती यती:विषये। भावेन च परिहीनं धर्माबुवान.कथं तु॥ ८७ व्यवहारतस्तु युज्यते तथा तथापुनीनाम् । .. . . . -
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy