SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १५२ मूअं केवलसुतं जीहा पुण होइ पायडा अत्यों । सौ पुण चउहा भणिओ हंदि पयत्थाइभेण ॥ १५५॥ मूकं मूकपुरुषतुल्यं कस्मचिदर्थस्यावाचकम्, केवलसूत्रं व्याख्यानरहितसूत्रम् अर्थः पुनः प्रकटा जिहा परावनीधहेतुत्यादिति, तद्भेदानाइ - एंकीत्युपदर्शने, पुनः पक्षयादिभेदेन चतुद्धी गणितः। तदुक्तम् "पयवक महावकत्वमप व एस्य चत्तारि । सुभभावाकामंमी हंदि पगारा विनिरिन । तत्र पदार्थों यथाश्रुतार्थः पचते गम्यतेऽर्थः सामान्य रूयोऽचालिताप्रत्यवस्थापितो येनेति व्युत्पचेः । तदाह “अत्यपदेण डु जम्हा एत्थ पर्य होइ सिद्धंति ७२२" वाक्यार्थ चालना, महावाक्यार्थश्च प्रत्यवस्थापना, ऐदम्पर्यार्यवा तात्पर्यार्थ इति ॥१५५॥ इत्थमर्थचातुर्विध्यमन्येषामपि संमतमित्याहअण्णेहि वि पडिवन्नं एअं सत्तुम्गहाउ णट्टस्स । भट्टस्स य मग्गाओं मम्गन्नाणस्स गाणं ॥ १५६ ॥ अन्यैरपि एतत्पूर्वोक्तम्, प्रतिपक्षमंगीकृतम्, कथमित्याहशत्रुग्रहानटस्य पाटिलपुत्रादौ प्रस्थितपतः पुरुषस्य काचिद्विषमां g प्रातस्य शत्रावुपस्थिते ग्रहिष्यतीत्ययमिति भयात् पलायितस्थ तत्तो मार्गाद् भ्रष्टस्य मार्गज्ञानस्य मार्गाक्यस्य ज्ञान ७१ पद १ वाक्य २ महावाक्याथ ३ पेदपय ४ चात्र चत्वारि । श्रुतभावावगमे हन्दि प्रकाश विनिर्दिष्टाः ॥ ७२ अर्थपदेन खलु यस्मादत्र पदं भवति सिद्धमिति ॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy