SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३७ लम्बनार्थकेsपि यद्यपि फलापेक्षा म बलवदनिष्टमस्ति, तथापि भावपूर्वक क्रियात्वेनैव मोक्षहेतुत्वासत्रेष्टसाधनत्वायोगेन विध्यर्थंला भान सूत्रानुज्ञास्ति । अथ निर्दोषे वस्तुनि सूत्रनिबद्धानुशा की सी मवतीत्याह - निषेधसंविद्धा आर्थिकनिषेघसंवलितबिधिबोधजननी, स्वाद्वादव्युत्पत्त्या प्रलम्वग्रहणादिनिवेभसूत्रात् कथञ्चित्प्रलम्बग्रहणादेर्निषेवे प्रतीयमाने कथञ्चित्तद्रहण विधेरप्यर्यतो ज्ञानात् एवं निषेधेऽपि विधिवेधी मानवीयः । तदिदमाह भाष्यकारः "उस्सग्गेण भणिआणि जाणि अववायओ अ ताणि भवे । कारणजाएण मुणी सव्वाणि वि जाणिव्वाणि५८ ॥" " उerror णिसिद्धाइ जाइ व्वाइ संघरे मुणिगी | कारणजाए जाए सव्वाणि वि ताणि कप्पंति५९ ॥” साक्षात् सूत्रनिर्देशे हि परमार्थः षोढा व्यवतिष्ठते, उत्सर्गादपवादादुत्सर्गापवादादपवादोत्सर्गादुत्सर्गोत्सर्गादपवादापवादाचेति, इत्थमेव यतनौपयिकप्रयोजन भेदसिद्धेः । तदुक्तम् — "उसग किंची किंची अववाइयं हवे सुतं । तदुभयमुत्तं किंची सुत्तस्स गमा बहुबिगप्पा ६० ||" गमाः किश्चिद्विरुच्चारणीयानि पदानि - ५८ उत्सर्गेण भणितानि यान्यपवादतश्च तानि भवेयुः । कारणातेन मुनिः सर्वाण्यपि ज्ञातव्यानि || ५९ उत्सर्गेण निषिद्धानि यानि इष्याणि मुनेः । कारणजाते जाते सर्वाण्यपि संनि कल्पन्ते ॥ ६० सूत्र किंचित्किचिदपवादिकं तदुभयसूत्रं किचिद सूत्रस्थ गमा वेम् ॥ विकल्पः ॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy