SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ वतो जीवस्य तस्य सुज्ञानत्वात् , कदाचित् स्खलनायामप्याशयविशुद्धया दोषाभावात्, अन्यथा चारित्रोच्छेदापत्तेः । तदुक्तम् "मुत्ते तह पडिबंधा चरणवओ न खलु दुल्लहं एयं । न वि छलणाइ वि दोसो एवं परिणामसुद्धीए ५६ ॥१२९॥ ननु विरुद्धद्रव्यादिकमेव यतनया सेव्यमानं यदि सानुबन्धं संपद्यते तदा निषेधविधिविरोध इत्याशक्कायामाह गंतेणाणुण्णा अस्थि णिसेहो वि कोवि विसयंमि । कप्पिअपडिसेवाए होइ णिसिद्धमणुण्णायं ॥१३०॥ नैकान्तेन सर्वस्य सर्वव्याघवच्छेदेनैव, अनुज्ञा शुद्धभक्तपानादिग्रहणविधिः, विषये आचारविषये, नवा कोऽपि निषेधोऽप्यस्ति, यतः कल्पिकप्रतिसेवायां दुर्भिक्षादौ कृतयोगिनो गीताथस्य परिमिताशुद्धामादिग्रहणरूपायां, निषिद्धमप्यनुज्ञातं भवति, तदानीं तत्र तत्कृतिसाध्यत्वबलवदनिष्टाननुबन्धित्वेष्टसाधनत्वाबाघात् ॥१३०॥ • अथ कल्पिकप्रतिसेवायाः प्रतियोगिग्रहेण मुग्रहत्वादपिककल्पिकप्रतिसेवयोर्लक्षणमाह रागहोसाणुगया तु दपिआ कप्पिआ तु तदभावे । आराहणा उ कप्पे विराहणा होइ दप्पेणं ॥१३॥ रागद्वषाभ्यां स्वप्रवृत्तिमूलभूताभ्यामनुगता सहिता या प्रतिसेवना सा दपिका, या तु कल्पिका सा तदभावाद् रागद्वेषाभावात्। न च स्वार्तध्यानातिरेकादिनिरोधार्यमेव प्रलम्बादिग्रहण ५६ सूत्रे तथा प्रतिबन्धाधरणवतो न खलु दुर्लभमेतत् । नापि छलनाधपि दोषः एवं परिणाममुखया ॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy