SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ - १२७ "कारगकरेंतगाणं अहिंगरणं चेव तं तहा कुणई । जह परिणामविसेसो संजायति तेसु वत्थूसु०९।।" "संजोययते कूडं हलं पडं ओसहे य अण्णोण्णं । मोअणविहिं च अण्णो तत्य वि नाणत्तगं बहुहा५०॥" "णिव्वत्तणा य संजोअणा.य सगडाइएमु अ भवंति । आसज्जुत्तरकरणं णिवत्ती मूलकरणं तु५१ ॥ "देहबलं खलु विरियं बलसरिसो चेव होइ परिणामो । भासज्ज देहविरियं छठाणगया तु सव्वत्तो५२ ॥". "अहवा बालाईयं तिविहं विरिअं समासओ होइ। . . विसेसो तिण्हवि पंडिय बंधी अबन्धी अ५३ ॥ - यथाहि घातकचित्तबलात् पूर्वदशायामधिकरणभावपरिणतमपि शरीरादिकं घातकचित्तविगमे न दोषाय तद्वद्रव्याश्रवपरिणामोऽपि तथा, न चेदेवं तदोपकरणादिना द्रव्यपरिग्रहोऽपि दोषाव भविष्यति । "तत्य अरत्तदुवस्स साहूणो धम्मोवगरणं पढमो५४" इति वचनेन धर्मोंपकरणस्यापि द्रव्यतः परिग्रहत्वनिर्णयाव , ४९ कारककुर्वतोरधिकरणं चैव तत्तथा करोति । ... यथा परिणामविशेषस्संजायते तेषु वस्तुषु । ५०. संयोजयति कूटं हलं पटं औषधानि चान्योन्यम् । भोजनविधिं च अन्यस्तत्रापि नानात्वकं बहुधा। ५१ निर्वर्तनाव संयोजना व शकटादिकेषु च भवतः। बासाद्योत्तरकरण निवृत्तिमूलकरणन्तु ॥ ५२ देहबलं खलु वीर्य बलसदृशश्चैव भवति परिणामः । आसाथ देहवीर्य षटस्थानगतास्तु सर्वतः॥ ... ५३ अथवा बालादिकं त्रिविध घीय समासतो भवति । धविशेषस्त्रयाणामपि पंडितो बन्ध्यबन्धी च ॥ ... ५४ तत्रारक्तद्विष्टस्य साधोधमोंपकरणं प्रथमः ॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy