________________
११७ न्याहूलप्रेरकत्वेनापि परप्राणव्यपरोपणानुकूलत्वेन हिंसान्तभूततया गर्हणीयत्वाद्धिसादयो दोष एव हि गर्हणीया लोकानामित्याशक्य समाधत्तेण य तस्स गरहणिजो चेठारंभोऽथि जोगमित्तेणं । जं अप्पमत्ताईणं सजोगिचरमाण णो हिंसा ॥११५॥
न च तस्य वीतरागस्य चेष्टारंभो गमनागमनशब्दादिष्यापार: गर्हणीयोऽस्ति, यद् यस्माद्, योगमात्रेण रागद्वेषासहचरितेन केवलयोगेन अप्रमत्तादीनां सयोगिचरमाणां जीवानां, नो नैव हिंसा, तेषां योगस्य कदाचित् प्राण्युपमयोपहितत्वेऽपि तत्त्वतो हिसारपत्वामावाद, तत्त्वतो हिंसाया एव च गर्हणीयत्वादिति मावा, व्यक्तीभविष्यति चेदमुपरिष्टात् ॥११५॥
नन्विदं स्वमनीषिकामात्रविजृम्भितं केन प्रमाणीक्रियतामित्याशक्याहभणियं च कप्पमासे वत्यच्छेयाहिगारमुहिस्स। एवं सुविसेसेउँ पडिवज्जेअव्वमिय सम्म ॥११६॥
भणितं चैतदनुपदोक्तम्, कल्पभाष्ये वस्त्रच्छेदन विधानसमर्थनं हदि निधाय मुविशेष्य सपूर्वपक्षोत्तरपक्षपक्षं वितत्य, इति-हेतौ सम्बकातिपत्तव्यमदः, कल्पभाष्यामिलापश्चायम्"सदो तहिं मुच्छति छेदणा वा, धार्वति ते दोवि उ जाव लोगों। वत्थस्स देहस्स य जो विकंपो तत्तो वि वातावितरति लोग "
* पतासां कल्पमाष्यगायानामननुवादनिबन्धन पूर्वक्वयेयम् ।
परमप्रेऽपि मान्यम् ।