SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ११३ "अप्पा पई वेअरनी अन्या मे कूडसामली । अप्पा कामदुहा घेणू अप्पा मे णंदणं वर्ण२७ ||" इत्यादिवाक्यैर्तथा भारतोक्तानि - "इन्द्रियाण्येव तत्सर्वे यत् स्वर्गनरकावुभौ । निविष्टानि स्वर्गीय भरकाय च ॥ १ ॥ आपदां कथितः पन्था इन्द्रियाणामसंयमः । तज्जयः संपदां मार्यो येनेष्टं तेन गम्यताम् ॥ २॥ इत्यादीनि । कामिचिच्छन्दतोऽर्थतश्थ, यथा “पचैतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ॥१॥" इत्यादीनि । , न चैतेष्वप्रामाण्यं युक्तं, अर्थाऽबाधात् न चान्धपरंपरापतितत्वेनैतदप्रामाण्यं सर्वस्यैव सुंदरार्थस्य दृष्टिवादमूलत्वेनातथात्वात्, वक्तृविश्वासेनाविकल्पतथाकारस्यायोग्यत्वेऽपि विकल्पयतथाकारेऽनौचित्याभावादित्थं विकल्पेनैव सम्यग्दृष्टिपरिगृहीतत्वात् सम्यक् तत्वोपपत्तेश्व परप्रणीतत्वेन तदभ्युपगमादेकान्तभयं चाज्ञानविजृम्भितमेव । तदाहुः श्रीहरिभद्रवरयः , जं अत्यओ अभिनं अण्णत्थासहओ वि तह चैव । तंमि पओसो मोहो विसेसओ जिणमयं वियाण२८ ॥ २७ आत्मा नदी वैतरणी आत्मा मे कूटशाल्मलिः । आत्मा कामदुधा धेनु मात्मा मे नन्दनं वनम् ॥ २८ यदर्थतोऽभिन्न अन्यथादन्यतोऽपि तथा चैव । तस्मिन् प्रेद्वेषो मोहो विशेषतो जनमत विजानीहि ।
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy