SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ उपदेशरहस्यम् ३ नमः॥ एकारकलितरूपां मत्वा वाग्देवतां विधवन्याम । निजमुपदेशरहस्यं विवृणोमि गभीरमथेन ॥१॥ इह हि विपुलपुण्यप्राग्भारलभ्यमवाप्य मनुजत्वं, संसेव्य च गुरुकुलवासं परिमाय च प्रवचनानुयोगं सम्यक् स्वपरहितावितया मार्गोपदेशाय प्रयतितन्यमित्ययमुपक्रमस्तत्रेयमायगाथानमिऊण वद्धमाणं वुच्छं भविआण बोहणट्ठाए। सम्मं गुरुवइ8 उवएसरहस्समुक्टुिं ॥१॥ नमिऊणत्ति नत्वा तत्त्वतः स्वाभेदेनांतर्भूतध्यातृध्येयभावेन प्रणिधाय, वर्द्धमानं वर्षमानतीर्थाधिपतित्वेनासबोपकारिण गर्भावतारसमयमारभ्यैव प्रबर्दमानधनधान्यादिविपुलविभवमढविभाव्य प्रमुदिताभ्यां मातापितृभ्यां दत्तवर्द्धमानाभिधानं चरमतीर्थकरं, अनेन निर्विघ्रग्रन्थपरिसमाप्तये शिष्टाचारपरिपालनाय च मङ्गलमुपनिबद्धं, वक्ष्ये प्रतिपादयिष्यामि, उपदेशस्य हितप्रवृत्त्यनुकूलवाक्यस्य, रहस्यमुपनिषद्भूतमित्युत्तरेण योगः, अनेनाभिधेयमुक्तम्। कीदृशमित्याह-सम्यक् सूत्रोक्तविधिना, गुलगिरनुयोग, उपदिष्टमुपदति, अनेन मुल्वाचनोगतमामूलतया साविकत्वमस्मादितं भवति, मुरुपक्रमामयसम्पादषितो भवति,
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy