SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ (५५) ની ઋદ્ધિને પામેલા, રસની ઋદ્ધિને પામેલા, વૈક્રિય ઋદ્ધિને પા મેલા, ક્ષેત્ર ઋદ્ધિને પામેલા અને અક્ષીણુ મહાનસ ઋદ્ધિને પામેલા, આ સર્વાંને નમસ્કાર થા. दुर्जना भूतवेतालाः पिशाचा मुद्गलास्तथा । ते सर्वेऽप्युपशाम्यन्तु, देवदेवप्रभावतः ॥ ८१ ॥ हुना, भूत, वेतास, पिशाय भने भुद्गल, ते सर्वे देवहेव (अहुन्) ना अलावथी शांत थाओ. ८१ ॐ ह्रीं ह्रीः श्रीर्धृति लक्ष्मी - गौरी चण्डी सरस्वती । जयाम्बा विजया क्लिन्ना, जिता नित्या मदद्भवा' ८२ कामाङ्गा कामबाणा च, सानन्दा नन्दमालिनी । माया मायाविनी रौद्री, कला काली कलिप्रिया ८३ एताः सर्वा महादेव्यो, वर्तन्ते या जगन्नये । मह्यं सर्वाः प्रयच्छन्तु, कान्ति लक्ष्मीं धृतिं मतिम् ८४ ॐ ह्रीं ह्रीडेवी, श्रीदेवी, धृति, लक्ष्मी, गौरी, थंडी, सरस्वती, नया, संभा, विन्या, हिसन्ना, निता, नित्या, भहसवा (भद्रवा ), अभांगा, अभमाशा, सानंदा, नहभासिनी, भाया, भायाविनी, रौद्री, उजा, अजी भने उसिप्रिया; या सर्व भड्डाદેવીઓ કે જેઓ ત્રણ જગતમાં રહેલી છે, તે સર્વે મને કાંતિ, लक्ष्मी, धृति भने भति आयो. ८२-८३-८४ दिव्यो गोप्यः सुदुष्प्राप्यः, श्रीऋषिमण्डलस्तषः । भाषितस्तीर्थनाथेन, जगचापाकृतेऽनघः ॥ ८५ ॥ १ प्रत्यन्तरे - मद्रचा ।
SR No.023160
Book TitleAgam Sara Sangraha
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherSankheshwar Parshwanath Jain Derasar Pedhi
Publication Year1996
Total Pages542
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy