SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्री शत्रुजय-स्तोत्रम्। ( शार्दूल विक्रीडित-वृत्तम् ) पूर्णानन्दमय महोदयमयं कैपिट्टङ्मय, रूपातीसमयं स्वरूपरमणं स्वाभाविकीश्रीमयम् । जामोद्योतमयं कुपारसमवं स्वादादविद्यालय, श्रीसिदाचलतीर्थराजमनिशं वन्देऽहमादीवरम् ॥ १॥ ( उपजाति-वृत्तम् ) श्रीमयुगादीश्वरमात्मरूप, योगीन्द्रगम्यं त्रिमलाद्रिसंस्थम् । सज्ज्ञान-सदृष्टिसुदृष्टलोकं, श्रीनाभिरनुं प्रणमामि नित्यम् ॥२॥ राजादनाधस्तनमूमिभागे, युगादिदेवांहिसरोजपीठम् । देवेन्द्रवन्धं नरराजपूज्यं, सिद्धाचलास्थितमर्चयामि ॥३॥ आदिनमोदक्षिणदिग्विभागे, सहस्रकूटे जिनराजमूर्तीः। सौम्याकृतीः सिद्धततिनिभाथ, शत्रुजयस्थाः परिपूजयामि ॥४॥ आदिपमोर्वत्रसरोरुहाच, विनिर्गतां श्रीत्रिपदीमवाप्य। यो द्वादशाङ्गीं विदये गणेशः, स पुण्डरीको जयताच्छिवाद्रौ ॥॥ उद्दसाणं सयसंखगाणं, बावनसहियाण गणाहिवाणं । सुपाउया जत्व विरायमाणा, सत्तुजयं तं पणमामि निचं ॥६॥ चत्तकम्मा परिनामरम्मा, लद्धधम्मा सुगुणोहपुण्णा । चचारि अट्ठा इस दुनि देवा, अट्ठावए ताई जिणाइ बंदे ॥७॥ अणंतनागीण अर्जतसिणो, अणंतसुक्खाण अणंतवीरिणो । वीसं जिना जत्व सिव पवना, संमेयसेलं तमहं शुणामि ॥८॥ जत्येव सिदो पहमी मुणिदो, गणाहिवो पुंडरीओ विसिहो। अगसाहुपरिवारसंजुओ, ते पुडरीयाचलमंचयामि ॥९॥ (भालिमी-वृत्तम् ) विमलगिरिवर्तसः सिद्धिगताम्मुहंसा, सकलमुलविषाता दर्शन-ज्ञानदाता । प्रणतसुरनरेन्द्रः केवलज्ञानचन्द्र, समतु मुदमुदारं नाभिजन्मा जिनेन्द्रः ॥१०॥
SR No.023160
Book TitleAgam Sara Sangraha
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherSankheshwar Parshwanath Jain Derasar Pedhi
Publication Year1996
Total Pages542
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy