SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ १९ भवतामप्यस्माकमुपर्यविस्रम्भस्ततोऽन्येन विश्वसनीयेन निरूपयत, तेऽपि तथैव चक्रुः, तास्तु तस्मिन्नवसरे सर्वा एव सर्वाणि कार्याणि यथाऽवसरं विहितवत्यः, असावपि पुत्रैः पृष्टः पूर्वविरूक्षितचेतास्तथैव ताअपवदतिनैता मम किञ्चित्सम्यक्कुर्वन्ति, तैस्तु प्रत्ययिकवचनादवगततत्त्वैर्यथाऽयमुपचर्यमाणोऽपि वार्धक्याद्रोरुद्यते [ इति प्रत्ययितं], ततस्तैरप्यवधीरितोऽन्येषामपि यथाऽवसरे ते तद्भण्डनस्वभावतामाचचक्षिरे, ततोऽसौ पुत्रैरवधीरितः स्नुषाभिः परिभूतः परिजनेनाऽवगीतो वाङ्मात्रेणाऽपि केनचिदप्यननुवर्त्यमानः सुखितेषु दुःखितः कष्टतरामायुः शेषामवस्थामनुभवतीति, एवमन्योऽपि जारिभिभूतविग्रहस्तृणकुब्जीकरणेऽप्यसमर्थः सन् कार्यैकनिष्ठलोकात्परिभवमाप्नोतीति, आह च " गात्रं संकुचितं गतिर्विगलिता दन्ताश्च नाशं गता, दृष्टि - भ्रंश्यति रूपमेव हसते वक्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, धिक्कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते || १ || " इत्यादि, तदेवं जराऽभिभूतं निजाः परिवदन्ति । असावपि परिभूयमानस्तद्विरक्तचेतास्तदपवादान् जनायाऽऽचष्टे, आह च-“सो वा” इत्यादि, वा शब्दः पूर्वापेक्षया पक्षान्तरं दर्शयति, ते वा निजास्तं परिवदन्ति, स वा जराजर्जरितदेहस्तान् निजाननेकदोषोद्धट्टनतया परिवदेन्निन्देद्, अथवाऽविद्यमानार्थतया तानसाववज्ञायति परिभवतीत्यर्थः, येऽपि पूर्वकृतधर्मवशात्तं वृद्धं न परिवदन्ति तेऽपि तद्दुःखापनयनसमर्था न भवन्तीत्याह च-नाऽलमित्यादि, 'नाऽलं' न समर्थास्ते पुत्रकलत्रादयस्तवेति प्रत्यक्षभावमुपगतं वृद्धमाह - त्राणाय शरणाय वेति, तत्राऽऽपत्तरणसमर्थं त्राणमुच्यते, यथा महाश्रोतोऽभिरूह्यमानः सुकर्णधाराधिष्ठितं प्ल वमासाद्याऽऽपस्तरतीति, शरणं पुनर्यदवष्टम्भान्निर्भयैः स्थीयते तदुच्यते, तत्पुनर्दर्गं पर्वतः पुरुषो वेति, एतदुक्तं भवति जराभिभूतस्य न कश्चित्त्राणाय शरणाय वा त्वमपि तेषां नाऽलं त्राणाय शरणाय वेति" । तथा रोगाश्च दुःखं, तथा चोक्तं श्री आचारङ्गे [धूताख्येऽध्ययने प्रथमोहे शके] 源鮮 वैराग्यशतकम् 3223
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy