SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ यथा चित्रेण बहुभिरप्युपदेशैर्वारितोऽपि ब्रह्मदत्तचक्रवर्ती विषयानपरित्यज्य सप्तमं नरकं जगाम, तथाऽन्येऽपि विषयापरित्यागे नरकं व्रजन्तीति ।।६५ ।। गाथा :धी धी ताण नराणं, जे जिणवयणामयं पि मोत्तूणं । चउगइविडंबणकर, पिअंति विसयासवं घोरं ।।६६।। व्याख्या : तान् नरान् धिक् धिक् द्वितीयार्थे षष्ठी । ये जिनवचनामृतं मुक्त्वाऽपि चतुसृषु गतिषु नरकादिषु विडम्बनकरं विगोपनविधायकं घोरं रौद्रं रौद्रनरककारणत्वात् विषयासवं विषयमैरेयं पिबन्ति धयन्ति । अमृतं परित्यज्य केन मद्यमास्वाद्यम् ? इति भावः ।।६६।। गाथा : मरणे वि दीणवयणं, माणधरा जे नरा न जंपंति । ते वि हु कुणंति लल्लिं, बालाणं नेहगहगहिला ।।६७।। १. घिद्धी ... मुत्तूणं मुद्रिते । १३५ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy