________________
दासत्ताएं" पेसत्ताएं भयगत्ताएं २ भातिल्लगत्ताए३ भोगपुरिसत्ताएं। सीसत्ताएं५ वेसत्ताएँ६ उववण्णपुव्वे ?, हंता गोयमा ! जाव अणंतखुत्तो । एवं सव्वजीवा वि अणंतखुत्तो” (इति) द्वादशशतके सप्तमोद्देशके ।।२२।।
गाथा - न सा जाई न सा जोणी, न तं ठाणं न तं कुलं ।
न जाया न मुया जत्थ, सव्वे जीवा अणंतसो ।।२३।।
व्याख्या - संसारे सा 'जातिः' क्षत्रियादिर्न, तथा सा 'योनि' जीवोत्पत्तिस्थानं न,
तथा तत् 'स्थानं' आकाशक्षेत्रं न, तथा चोक्तं श्रीभगवत्यां
“एयंसि णं भंते ! महालगंसि लोगंसि अस्थि भंते ! केती परमाणुपोग्गलमत्ते वि पएसे, जत्थ णं अयं जीवे ण जाते न मते वा वि ? गोयमा ! णो तिणटे समढे, से केणतुणं भंते एवं वुञ्चति ?, एयंसि णं ए महालयंसि लोगंसि णत्थि केई परमाणुपोग्गलमेत्ते वि पएसे जत्थ णं अयं जीवे ण जाते ण मते वा वि?, गोयमा ! से जहा नामए केइ पुरिसे अयासयस्स एगं महं अयावयं करेजा, से णं तत्थ जहन्नेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं अयासहस्स' पक्खिवेज्जा, ताओ णं तत्थ पउरगोयराओ" पउरपाणियातो जहण्णेणं एगाहं वा दयाहं वा तियाहं वा उक्कोसेणं छम्मासे परिवसेज्जा, अत्थि णं गोयमा ! तस्स अयावयस्स केती परमाणपोग्गलमत्ते वि पएसे जे णं तासिं अयाणं उच्चारेण वा पासवणेण वा खेलेण वा
सिंघाणएण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएण वा १०. गृहदासीपुत्रतया । ११. प्रेष्यतया-आदेश्यतया । १२. भृतकतया-दुष्कालादौ पोषिततया । १३. कृष्यादिलाभस्य भागग्राहकतया । १४. अन्यैरुपार्जितार्थानां भोगकारिनरतया । १५. शिक्षणीयतया १६. द्वेष्यतयेति । १७. षष्ट्याश्चतुर्थ्यर्थत्वात्, अजाशताय । १८. अजाव्रजअजावाटकम् । १९.यदिहाऽजाशतप्रायोग्ये वाटके उत्कृष्टेणाऽजासहस्र-प्रक्षेपणमभिहितं तत्तासामतिसङ्कीर्णतयाऽवस्थानख्यापनार्थम् [इति वृत्तौ श्रीमदभयदेवसूरिपूज्याः] २०. प्रचूरचरणभूमयः प्रचुरपानीयाश्च, अनेन च तासां प्रचुरमूत्रपुरीषसंभवो बुभुक्षापिपासा विरहेण सुस्थतया चिरंजावित्व चाक्तम् [इति वृत्ता]
११
वैराग्यशतकम्