________________
*थूलभद्दसामी वि संभूयविजयाणं सगासे घोरागारं तवं करेइ विहरन्तो पाडलिपुत्तमागओ । तिन्नि अणगारा अभिग्गहं गेण्हंति, एगो सीहगुहाए, तं पेच्छंतो सीहो उवसंतो । अन्नो सप्पवसहीए सो वि दिह्रिविसो उवसंतो । अन्नो कूवफलए । थूलभद्दो कोसाए घरे । सा तट्ठा परिसहपराजिओ आगउत्ति, भणियं 'किं करेमि ?' । 'उज्जाणगे ठायं देहि' दिनो, रत्ति सव्वालंकारविभूसिया आगया चाडं पकया । सो मंदरो इव निप्पकंपो न सक्कइ खोभेउं ताहे सब्भावेण पज्जुवासइ, भगवया वि पडिबोहिया, कहं ? सरिलक्खेहि समुद्दो बहुहि कट्ठासणेहि जइ जलणो तो सिज्जइ ता जीवो विसएहि, अतित्त-पुव्वो त्ति ।। सुइरं वसिउं सह बन्धवेहि, रमिऊण हिययईटेहिं । सुईरं च सरीरं लालियं पि छड्डे वि गंतव्वं ।। इट्टजणं घणधन्नं विसया पंचगवल्लहं देहो एक्कपए मोत्तव्वं तहा वि दीहाऽऽस जीवाणं ।। एवमाइ सोऊण सुसाविगा जाया, भणइ “जइ रायवसेणं अन्नेण समं वसेज्जा, इयरहा बंभचारिणी" । पुन्ने य अभिग्गहे ताहे सीहगुहाए साहू आगओ चत्तारि मासे उववासं काउण, आयरिएहिं ईसित्ति अब्भुट्ठिओ भणियं 'सागयं दुक्करकारयस्स' त्ति । एवं सप्पइ-त्तोवि' कूवफलगइत्तो वि । थूलभद्दसामी वि तत्थेव गणियाघरे पइदिणं सव्वकामगुणियमाहारं गेण्हति, सो वि चउसु मासेसु पुग्नेसु आगओ । आयरिया संभमेण अब्भुट्ठिया * स्थूलभद्रस्वाम्यपि संभूतविजयानां सकाशे घोराकारं तपः करोति, विहरन् पाटलीपुत्रमागतः त्रयोऽनगारा अभिग्रहान् गृह्णन्ति-एक: सिंहगुहायां, तं प्रेक्षमाणः सिंह उपशान्तः, अन्यः सर्पवसतौ सोऽपि दृष्टिविष उपशान्तः, अन्यः कूपफलके, स्थूलभद्रः कोशायाः गृहे, सा तुष्टा, परिषहपराजित आगत इति, भणति- 'किं करोमि' ? उद्यानके स्थानं देहि, दत्तः, रात्रौ सर्वालंकारविभूषिता आगता, चाटुप्रकृता स मन्दर इव निष्प्रकम्पः, न
शक्नोति क्षोभयितुं तदा सद्भावेन १ क्खेहि खडड, ड, २. मुइरं व डड । ३. देहा ड, ४. महा ड । ५. मासं उवावसं ड। * अत्र स्त्रीलिङ्गः संसर्गीशब्दः केन नियमेन संस्कृतच्छाययाऽवातारि ? तन्न जानीमहे । + ठायशब्दः पुंलिङ्गस्थानवाची च प्राकृतशब्दमहार्णवे । - चाटूनि यथा स्युस्तथेति क्रियाविशेषणम्, प्रकृते चाऽकर्मकात् कर्तरिक्तः चाटुनि कर्तुं प्रवृत्ता इत्यर्थः । ** 'तर्हि जीवो विषयस्तोषयितुं कथं शक्यते ? यतः पूर्वं कदापि तृप्तो नास्ति' इत्थं यतोऽर्थे इति
प्रयोगः । ++ "सर्पबिलसत्कोऽपि" इत्यर्थं कुर्वन्ति सागरानन्दसूरयः वादिवेतालियोत्तराध्ययनटीकाछायायाम् ।
११५ इन्द्रियपराजयशतकम्