SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ तेणेव उवागच्छइ२ ते मागंदिया पासायवडेंसए अपासमाणी जेणे पुरथिमिले वणसंडे जाव सव्वओ समंता मग्गणगवेसणं करेइ२ तेसिं माइंदियदारगाणं कत्थइ सुइं वार अलभमानी जेणेव उत्तरिल्ले एवं चेव पञ्चत्थिमिल्ले वि जाव अपासमाणी ओहिं पउंजइ ते मार्गदियदारए सेलएण सद्धिं लवणसमुहं मज्झं मज्झेणं वीतीवयमाणे२ पासति आसुरत्ता असिखेडगं गेण्हइ२ सत्तट्ठ जाव उप्पयइ२ ताए उक्किट्ठाए जेणेव मागंदिय तेणेव उवा. २ एवं व०-हं भो मागिंदिय उपत्थियपत्थिया किन्नं तुब्भे जाणह ममं विप्पजहाय सेलएणं जक्खेणं सद्धिं लवणसमुद्दं मज्झं मज्झेणं वीतीवयमाणा तं एवमवि गए जति णं तुझे म अवयक्खह तो भे अत्थि जीवियं अहण्णं णावयक्खह तो भे इमेणं नीलुप्पलगवल जाव पाडेमि तते णं ते मागिंदिय. रयणदीवदेवया अंतिए' सो. सि भीया अतत्था अणुव्विग्गा अक्खुभिया असंभंता रयणदीवदेवयाए एयमट्ठणो आढंति नो परि णो अवयक्खंति अणाढेमाणा अपरि० अणवयक्खमाणा सेलएणं जक्खेण सद्धिं लवणसमुद्दं मज्झं मज्झेणं वीवयंति तत्रैवोपगच्छति, उपगम्य तौ माकन्दिकदारकौ प्रासादावतंसके अपश्यन्ती यत्रैव पौरस्त्यं वनखण्डं यावत् सर्वतः समन्तात् मार्गणगवेषणां करोति, कृत्वा तयोः माकन्दिकदारकयोः कुत्रचित् श्रुतिं वाऽलभमाना यत्रैव औतराहः एवं चैवापाचीनोऽपि यावदपश्यन्ती अवधिं प्रयुङ्क्ते, (प्रयुज्य) तौ माकन्दिकदारकौ शैलकेन सार्द्धं लवणसमुद्रं मध्यंमध्येन व्यतिव्रजन्तौ पश्यति, आशुरक्ता असिफलकं गृह्णाति गृहीत्वा सप्ताष्टौ यावदुत्पतति, उत्पत्य तया उत्कृष्टया यत्रैव माकन्दिकदारकौ तत्रैवोपगच्छति, उपगम्यैवमवदत्, हंहो अप्रार्थितप्रारर्थकौ ! किं न युवां जानीथः, मां विप्रहाय शैलकेन यक्षेन सार्द्धं लवणसमुद्रं मध्यंमध्येन व्यतिव्रजन्तौ तदेवमपि गते यदि युवां मामपेक्षयाथां, ततः युवायोरस्ति जीवितं, अथ नापेक्षेतां ततः युवामनेन नीलोत्पलगवल... यावत् पातयामि, ततस्तौ माकन्दिकदारकौ रत्नद्वीपदेवताया अन्तिके ( एतमर्थं ) श्रुत्वा अभीतौ अत्रस्तौ अनुद्विग्नौ अक्षुभितावसम्भ्रान्तौ रत्नद्वीपदेवताया एतमर्थं नाद्रियेते नो परिजानाते नो अपेक्षाते, अनाद्रियमाणौ, अपरिजानानौ अनपेक्षमाणौ शैलकेन यक्षेन सार्द्धं लवणसमुद्रं मध्यमध्येन व्यतिव्रजन्ति, १. अंतिए एयमहं सो. ज्ञातायाम् । १०२ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy