SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ तते णं ते मागंदियदारगा' रयणद्दीवदेवयाए अंतिए एयमटुं सोचा भीया करयल एवं जनं देवाणुप्पिया वत्तिस्सइ तस्स आणाउववायवयणणिद्देसे चिट्ठिस्सामो तते णं सा रयणदीवदेवया ते मागंदियदारए गेण्हइ जेणेव पासायवडेंसए तेणेव २ उवागच्छइ असुभपुग्गलावहारं करेइ २ सुहपोग्गलपक्खेवं करेइ २ ततो पच्छा तेहिं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरइ कल्लाकलिं च अमयफलाई उवणेति (सूत्र-८०) तते णं सा रयणदीवदेवया सक्कवयणसंदेसेणं सुट्ठिएणं 'लवणसमुद्दे तिसत्तखुत्तो अणुपरियट्टियव्वेत्ति जंकिंचि तणं वा पत्तं वा कटुं वा कयवरं वा असुइ पूयदुरभिगंधमचोक्खं तं सव्वं आहुणिय २ तिसत्तखुत्तो एगंत एडेयत्ति कट्ट' णिउत्ता तते णं सा रयणदीवदेवया ते मागंदियदारगे एवं वयासी एवं खलु अहं देवाणुप्पिया सुट्ठियतं चेव जाव णिउत्ता, तं जाव अहं देवा० लवणसमुद्दे जाव पाडेमि ताव तुझे इहेव पासायवडेंसए सुहेणं अभिरममाणा चिट्ठह ततस्तौ माकन्दिकदारको रत्नद्वीपदेवताया अन्तिके एतमर्थं श्रुत्वा भीती करतल एवं यद् देवानुप्रिये ! वदिष्यति तव आज्ञोपपातवचननिर्देशे स्थास्यावः, ततः सा रत्नद्वीपदेवता तौ माकन्दिकदारको गृह्णाति, यत्रैव प्रासादावतंसकः तत्रैवोपागच्छति, उपागत्य अशुभपुद्गलापहारं करोति, कृत्वा शुभपुद्गलप्रक्षेपं करोति, कृत्वा ततः पश्चात् ताभ्यां सार्धं विपुलान् भोगभोगान् भुञ्जन्ती विहरति । प्रतिदिनं च अमृतफलानि उपनयति (सू.८०) ततः सा रत्नद्वीपदेवता शक्रवचनसन्देशेन सुस्थितेन लवणसमुद्रः त्रिसप्तकृत्वोऽनुपरिवर्तयितव्य इति यत् किञ्चित् तृणं वा पत्रं वा काष्ठं वा कचवरं वा अशुचिपूति दुरभिगन्धि अचोक्षं तत् सर्वं आधूय आधूय त्रिसप्तकृत्वः एकान्ते निक्षेप्तव्यमिति कृत्वा नियुक्ता । ततः सा रत्नद्वीपदेवता तो माकन्दिकदारको एवमवदत् - एवं खलु अहं देवानुप्रियो ! शक्र...यावत् नियुक्ता, तद् यावदहं देवानुप्रियौ ! लवणसमुद्रे यत् किञ्चित्... यावत् पातयामि तावत् युवामिहैव प्रासादावतंसके सुखेन अभिरममाणौ तिष्ठतम् । १. रयणदीव अंतिए खडड ड । २. लवणाहिवहिणा लवणसमुद्दे - ज्ञाताधर्मकथाङ्गे । ३. पूतियं ज्ञाताधर्मकथाङ्गे । ४. एडेयव्वं तिकट्ट ज्ञाताधर्मकथाङ्गे। ९४ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy