SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ छाया गाथा ते धन्ना ते साहू, तेसिं च नमो अकज्जपडिविरया । - 'दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठं । मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ।।१।। ' तथा न विद्यते सङ्गोऽमूर्त्तत्वाद्यस्य स तथा, न स्त्री न पुरुषो) न 'अन्यथे 'ति [न] नपुंसकः, "परिण्णे" इति केवलं सर्वैरात्मप्रदेशैः परिसमन्ताद्विशेषतो जानातीति परिज्ञः, तथा सामान्यतः सम्यग् जानातीति- पश्यतीति संज्ञः, ज्ञानदर्शनयुक्त इत्यर्थः, यदि नाम स्वरूपतो न ज्ञायते मुक्तात्मा तथाप्युपमाद्वारेणाऽऽदित्यगतिरिव ज्ञायत एवेत चेत्तन्न, यत आह - “उवमा ण विज्जए” उपमीयते - सदृशात्परिच्छिद्यते यया सा उपमा-तुल्यता, सा मुक्तात्मनस्तज्ज्ञानसुखयोर्वा न विद्यते, लोकातिगत्वात्तेषां, कुत एतदिति चेदाह-“अरूवी सत्ता" तेषां मुक्तात्मनां या सत्ता साऽरूपिणी, अरूपित्वं च दीर्घादिप्रतिषेधेन प्रतिपादितमेव, किञ्च " अपयस्स" इत्यादि, न विद्यते पदं - अवस्थाविशेषो यस्य सोऽपदस्तस्य, पद्यते गम्यते येनाऽर्थस्तत्पदम्-अभिधानं, तच्च 'नाऽस्ति' न विद्यते, वाच्यविशेषाभावात्, तथाहि - योऽभिधीयते स शब्दरूपरसगन्धस्पर्शान्यतरविशेषेणाऽभिधीयते, तस्य च तदभाव इत्येतद्दर्शयितुमाह - " से ण सद्दे " इत्यादि, 'स' मुक्तामा न शब्दरूपो न रूपात्मा न गन्धो न रसो न स्पर्श इत्येतावन्त एव वस्तुनो भेदाः स्युः, तत्प्रतिषेधाच्च नापरः कश्चिद्विशेषः सम्भाव्यते नाऽसौ व्यपदिश्येति भावार्थ:' [इत्याचाराङ्गवृत्तौ]।।१०४ ।। धीरा वयमसिहारं, चरंति जह थूलभद्दमुणी । । १०५ ।। (ते धन्यास्ते साधवः, तेषां च नमः (ये) अकार्यप्रतिविरताः । धीरा व्रतमसिधारं चरन्ति यथा स्थूलभद्रमुनिः ) ।। इति वैराग्य शतकं सटीकम् ।। ६१ वैराग्यशतकम् "" "
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy