________________
दारिया, सा रण्णो अलंकिया उवणीया, राया भणति जो तव रोयति [सो ते] भत्तारो, ततो ताए णातं जो सूरो वीरो विक्कतो सो मम भत्ता होउ, से पुण रज्जं दिज्जा, ताधे सा य बलवाहणं गहाय गता इंदपुरं नगरं, तस्स इंददत्तस्स रण्णो बहवे पुत्ता (सुएल्लिया), इंददत्तो तुट्ठो चिंते-णूणं अण्णेहिंतो राईहिंतो लट्ठो तो आगमितो, ततो तेण उस्सितपडागं नगरं कारितं, तत्थ एक्कम्मि अक्खे अट्ठ चक्काणि, तेसिं परतो धीयल्लिया, सा अच्छिम्मि विंधितव्वा, ततो इंददत्तो राया संनद्धो णिग्गतो सहपुत्तेहिं, सा वि कण्णा सव्वालंकारविभूसिया एगंमि पएसे अच्छति, सो रंगो रायाणो, ते य दंडभडभोइया, जारिसो दोवतीए, तत्थ रणो जेट्ठी पुत्तो सिरिमाली णाम कुमारो, सो भणितो - पुत्त ! एसा दारिया रज्जं च धेत्तव्वं अतो विंध एतं पुत्तलियं ति, ताधे सो अकतकरणो तस्स समूहस्स मज्झे धणूं चेव हितुं ण तरति, कहंचिऽणेण गहितं, तेण जत्तो वचउ तत्तो वच्चउत्ति मुक्को सरो, सो चक्के अप्फडितूण भग्गो, एवं कस्स एक्कं अरगंतरं वोलीणो, कस्सइ दोन्हि कस्सइ तिहि, अण्णेसिं बाहिरेणं चेव णींति, ताधे राया अधितिं पगतो, अहो !! अहं एतेहिं धरिसितो त्ति, ततो अमचेण भणितो कीस अधितिं करेह ?, राया भणति - एतेहिं अहं अप्पधाणो कतो, अमो भणति अस्थि पुणो अण्णो तुज्झ पुत्तो मम धूताए तणओ भणाइओ सुरिंददत्तो नाम, सो समत्यो विंधेडं, अभिण्णाणाणि से कहिताणि, कहिं सो ?, दरिसितो, तत्तो राइणा अवगूहितो भणितो - सेयं तव एए अट्ठरहचक्के भेत्तूण पुत्तलियं अच्छिम्मि विधित्ता रज्जसुहं णिव्वुतिं दारियं संपावित्तए, ततो कुमारो जघा आणवेह त्ति भणित्तूण ठाणं ठाइत्तूण धणुं गेण्हति, लक्खाभिमुहं सरं सज्जेति, ताणि य दासरुवाणि चउद्दिसि ठिताणि रोडंति, अण्णे य उभयतो पासिं गहितखग्गा, जति कहवि लक्खस्स चुक्कति ततो सीसं छिंदितव्वं ति, सो वि से उवज्झाओ पासे ठिओ भयं देति मारिज्जसि जइ चुक्कसि, बावीसं पि कुमारा एस विधिस्सति त्ति विसेसं उठाणि विघाणि करेंति, ततो ताणि चत्तारि ते य दो पुरिसे बावीसं च कुमारे अगणितेण ताणं अट्ठण्हं रहचक्काणं अंतरे जाणिऊण तंमि लक्खे णिरुद्धा दिट्ठीए
५२ वैराग्यशतकम्