________________
શ્રી ભગવતીસૂત્રનો મંગલ પ્રારંભ सर्वज्ञमीश्वरमनन्तमसंगमग्यं सार्वीयमस्मरमनीशमनीहमिद्धम्, सिद्धं शिवं शिवकरं करणव्यपेतं श्रीमज्जिनं जितरिपुं प्रयतः प्रणौमि १. नत्वा श्री वर्धमानाय श्रीमते च सुधर्मणे, सर्वानुयोगवृद्धेभ्यो वाण्यै सर्वविदस्तथा; एतट्टीका-चूर्णी जीवाभिगमादिवृत्तिलेशांश्च,
संयोज्य पञ्चमाझं विवृणोमि विशेषत: किञ्चित् २. अनुवा:
सर्वश, श्व२, अनंत, असंगा, अञ्य, साउus, सस्मर, अनीश, अनी8, તેજસ્વી, સિદ્ધ, શિવ, શિવકર, કરણ-ઇન્દ્રિયો અને શરીરરહિત, જિતરિપુ શ્રીમાનું જિનને પ્રયત્નપૂર્વક પ્રણમું છું. ૧.
શ્રી વર્ધમાન સ્વામિને, શ્રી સુધર્મગણધરને, સર્વાનુયોગ વૃદ્ધોને અને સર્વજ્ઞની વાણીને નમી, આ સૂત્રની ટીકા, ચૂર્ણિ અને જીવાભિગમાદિવૃત્તિના લેશો-અંશોને संयो® siss विशेषथी. पंयम अंग - भगवती सूत्र - ने. विक छु. २. (Ruuuu)
व्याख्यातं 'समवाया' ख्यं चतुर्थमङ्गम्. अथावसरायातस्य 'विआहपण्णत्ति' त्तिसज्ञितस्य पञ्चमाङ्गस्य समुन्नतजयकुञ्जरस्येव, ललितपदपद्धतिप्रबुद्धजनमनोरञ्जकस्य, उपसर्गनिपाताऽव्ययस्वरूपस्य, घनोदारशब्दस्य, लिङ्गविभक्तियुक्तस्य, सदाख्यातस्य, सल्लक्षणस्य, देवताधिष्ठितस्य, सुवर्णमण्डितोद्देशकस्य, नानाविधाद्भुतप्रवरचरितस्य, षट्त्रिंशत्प्रश्नसहस्रप्रमाणसूत्रदेहस्य, चतुरनुयोगचरणस्य, ज्ञान-चरण-नयनयुगलस्य, द्रव्यास्तिकपर्यायास्तिकनयद्वितयदन्तमुसलस्य, निश्चय-व्यवहार-नयसमुन्नतकुम्भद्वयस्य, योगक्षेमकर्णयुगलस्य, प्रस्तावनावचनरचनाप्रकाण्डशुण्डादण्डस्य, निगमनवचनातुच्छपुच्छस्य, कालाद्यष्टप्रकारप्रवचनोपचारचारुपरिकरस्य, उत्सर्गाऽपवादवादसमुच्छलदतुच्छघण्टायुगलघोषस्य, यश:पटहपटुप्रतिरवाऽऽपूर्णदिक्चक्रवालस्य, स्याद्वादविशदांकुशवशीकृतस्य, विविधहेतुहेतिसमूहसन्वितस्य, मिथ्यात्वा-ऽज्ञाना-ऽविरमणलक्षणरिपुबलदलनाय श्रीमन्महावीरमहाराजेन नियुक्तस्य, बलनियुक्त-कल्पगणनायकमतिप्रकल्पितस्य मुनियोधैरनाबाध
શ્રી ભગવતીસૂત્ર-વંદના