SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ लोकान्त - स्पर्शना प्रश्न - लोयंते भंते! अलोयंतं फुसइ, अलोयंते वि लोयंतं फुसइ ? उत्तर - हंता, गोयमा ! लोयंते अलोयंतं फुसइ, अलोयंते वि लोयंतं फसइ ? प्रश्न- तं भंते! किं पुट्ठं फुसइ, अपुट्ठं फुसइ । उत्तर- जाव-नियमा छद्दिसिं फुसइ । प्रश्न- दीवंते भंते! सागरंतं फुसइ, सागरंते वि दीवंतं फुसइ ? उत्तर - हंता, जाव-नियमा छद्दिसिं फुसइ । प्रश्न- एवं एएणं अभिलावेणं उदंते पोयंतं फुसई, छिदन्ते दूसंतं, छायंते आयवंतं? उत्तर - जाव-नियमा छद्दिसिं फुसइ । संस्कृत-छाया प्रश्न- लोकान्तो भगवन् ! अलोकान्तं स्पृशति ? अलोकान्तोऽपि लोकान्तं स्पृशति ? उत्तर - हन्त, गौतम! लोकान्तोऽलोकान्तं स्पृशति, अलोकान्तोऽपि लोकान्तं स्पृशति । प्रश्न - तद् भगवन् ! किं स्पृष्टं स्पृशति ? अस्पृष्टं स्पृशति ? उत्तर- यावत् नियमात् षड्दिशं स्पृशति । प्रश्न- द्वीपान्तो भगवन् ! सागरान्तं स्पृशति ? सागरान्तोऽपि द्वीपान्तं स्पृशति ? - उत्तर-हन्त, यावत् नियमात् षदिशांपां स्पृशति । प्रश्न - एवमेतेनाभिलापेन - उदकान्तः पोतान्तं स्पृशति ? छिद्रान्तो दूष्यातं, छायान्त आतपान्तम् ? उत्तर - नियमात् षड्दिशं स्पृशति । भगवती सूत्र व्याख्यान ६७
SR No.023135
Book TitleBhagwati Sutra Vyakhyan Part 03 04
Original Sutra AuthorN/A
AuthorJawaharlal Aacharya
PublisherJawahar Vidyapith
Publication Year2014
Total Pages290
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy