SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ स्थानांगसूत्र क्रियासद्भाव आत्मनो बन्धात् क्रियां निरूपयति जीवाजीवक्रियाकायिकीप्राद्वेषिकीप्राणातिपातिक्यारम्भिकीमायाप्रत्ययिकीदृष्टिकीप्रातीत्यिकीस्वाहस्तिक्याज्ञापनिक्यनाभोगप्रत्ययिकीप्रेमप्रत्ययिकीरूपेण सद्वितीयाः क्रिया द्विविधाः ॥११॥ जीवक्रियेति, क्रिया द्विविधा, जीवक्रियाऽजीवक्रिया चेति, जीवव्यापारो जीवक्रिया, पुद्गलसमुदायस्यजीवस्य कर्मरूपतया परिणमनमजीवक्रिया, जीवक्रिया सम्यक्त्वमिथ्यात्वक्रियाभेदेन द्वीधा, सम्यग्दर्शनमिथ्यात्वयोः सतोस्तयोर्भावात् । एवमैर्यापथिकी साम्परायिकी चेत्यजीवक्रिया द्विविधा, केवलयोगप्रत्ययमुपशान्तमोहादित्रयस्य सातवेदनीयकर्मतया यदजीवस्य पुद्गलराशेर्भवनं सैर्यापथिकी क्रिया, सतोऽपि जीवव्यापारस्याविवक्षणात् । अजीवस्य पुद्गलराशेः कर्मतापरिणतिरूपा साम्परायिकी, इयञ्च सूक्ष्मसंपरायान्तानां भवति । प्रकारान्तरेण क्रिया द्वैविध्यमादर्शयति कायिकीति, कायव्यापारः कायिकी, खण्डादिभवा क्रियाऽऽधिकरणिकी चेति द्विविधा क्रिया । कायिकी च द्विविधाऽनुपरतकायक्रिया दुष्प्रयुक्तकायक्रियाभेदात् । सावद्यादवितरस्य मिथ्यादृष्टेः सम्यग्दृष्टेर्वा कर्मबन्धनिबन्धनकायक्रिया प्रथमा, दुष्टप्रयोगवतो दुष्प्रणिहितस्येन्द्रियाण्याश्रित्येष्टामिष्टविषयप्राप्तौ मनाक् संवेगनिर्वेदगमनेन तथाऽनिन्द्रियमाश्रित्याशुभमनः संकल्पद्वारेणापवर्गमार्गं प्रति दुर्व्यवस्थितस्य प्रमत्तसंयतस्य च या कायक्रिया सा द्वितीया । आधिकरणिकी द्विधा संयोजनाधिकरणिकी निर्वर्त्तनाधिकरणिकी च पूर्वं निर्वर्तितयोः खड्गतन्मुष्ट्यादिकयो: संयोजनक्रिया प्रथमा, मूलतस्तयोर्निर्वर्त्तनक्रिया द्वितीया । पुनर्द्विविधा क्रिया प्राद्वेषिकी पारितापनिकी चेति, प्रद्वेषो मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी । परितापनं ताडनादिदुःखविशेषस्तेन भवा द्वितीया । आद्याप जीवाजीवाश्रित्य द्वितीया च स्वपरहस्ता श्रयेण द्विविधा भवति । तथा प्राणातिपातिक्यप्रत्याख्यानकीभेदेन द्विधा क्रिया, निर्वेदादिना स्वप्राणान् क्रोधादिना परप्राणान् वा स्वहस्तेन परहस्तेन वाऽतिपातयतः प्रथमा, अप्रत्याख्यानमविरतिस्तन्निमित्तो जीवाजीवविषयः कर्मबन्धोऽप्रत्याख्यानक्रिया । आरम्भिकी पारिग्रहिकी चेति द्विधा क्रिया, जीवान् पिष्टमयजीवाद्याकृतीन् वाऽऽरभमाणस्य कर्मबन्धो जीवाजीवविषयाऽऽरम्भकी । जीवाजीवपरिग्रहप्रभवकर्मबन्धः पारिग्रहिकी । अथवा मायाप्रत्ययिकी मिथ्यादर्शनप्रत्ययिकी चेति क्रिया पुनर्द्विविधा, मायानिमित्तकः कर्मबन्धः प्रथमा, इयमात्मविषया परविषया च, द्वितीयाऽप्यूनातिरिक्तमिथ्यादर्शनप्रत्यया, तद्व्यतिरिक्तमिथ्यादर्शनप्रत्ययेति । आत्मपरिमाण ५७
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy