________________
विषयाः
दुर्गतसुव्रतनिरूपणम्
दुर्गतदुर्गतिगामिकथनम्
परिज्ञातकर्मसंज्ञादिभङ्गाः एकेन द्वाभ्यां हानिवृद्धिवर्णनम् शय्यादिविषये चतुर्विधाः प्रतिमाः
जीवस्पृष्टशरीरप्रकाशनम्
कार्मणमिश्रशरीरप्रकटनम्
लोकव्याप्तवस्तुवर्णनम्
सुखावेद्यशरीरवर्णनम् जीवपुद्गलस्वभावप्रकाशनम्
दृष्टान्तभेदाः
आहरणदृष्टान्तः
तद्देशदृष्टान्तः
तोषदृष्टान्तः
उपन्यासदृष्टान्तः
लोकाश्रयेणांधकारोयोतकारिवर्णनम्
भोगसुखाश्रयेण प्रसर्पकवर्णनम्
नारकादीनामाहारप्ररूपणम्
चिकित्सकानां चतुर्भङ्गा:
अन्तर्बहिर्भ्यां शल्यदुष्टत्वतश्च पुरुषभेदाः
प्रव्रज्याया इहलोकप्रतिबद्धादिभेदाः
अवपातप्रव्रज्यादिभेदाः
वपनवतीप्रब्रज्यादिभेदाः
उपसर्गप्रभेदाः
औत्पत्तिक्यादिबुद्धिभेदाः नारकत्वादिसाधककर्मप्ररूपणम्
स्थूलमहाव्रतपञ्चकप्रकाशनम् व्रतस्याणुत्वमहत्त्वप्रयोजकाभिधानम्
१५
विषया:
दुर्गतिसुगतिसाधनपञ्चकम् नारकादीनां शरीरवर्णादिप्रकाशनम् प्रथमपश्चिमजिनानां कृच्छ्रवृत्तिकथनम् श्रमणानां सदाकर्त्तव्यानां कीर्तनम् विसाम्भोगिकं कुर्वतो निर्ग्रन्थस्याज्ञाबाह्य
त्वाभावाभावप्रकाशनम्
पञ्चविग्रहस्थानप्रस्फोटनम्
प्रतिघातपञ्चकस्वरूपाणि
आक्रोशाद्यकर्त्तव्यताकथनम्
केवलिनोऽनुत्तरज्ञानादिप्रकाशनम् निर्ग्रन्थानां निर्ग्रन्थीनामकल्प्यवर्णनम्
प्रावृषि कल्प्याकल्प्यप्रकाशनम्
प्रथमप्रावृद्शब्दार्थः
वर्षावासस्यं जघन्योत्कृष्टप्रमाणकथनम्
पर्युषणाकल्पकथनम्
ग्रामान्तरगमनं ज्ञानाद्यर्थ कल्पत इत्याख्यानम्
कर्मद्वारतन्निरोधद्वारकथनम्
परिज्ञाभेदाः
व्यवहारभेदाः
आगमश्रुतयोर्भेदकथनम्
उपघातभेदाः
अवर्णवादभेदाः
वर्णवादकथनम्
अतिशये वर्तमानस्याचार्यस्य धर्मानतिक्रमण
कथनम्
प्रस्फोटने सप्तभङ्गप्रदर्शनम्
आचार्यस्य गणान्निर्गमनकारणवर्णनम्
पञ्चास्तिकायानां द्रव्यादिपञ्चभेदाः