SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३४६ सूत्रार्थमुक्तावलिः परस्मै दानादिनोपकारो हि गृहिणां धर्मो न तु यतीनाम्, तस्मादेते गृहस्था इव सरागिणः परस्परायत्तत्वात्, यतयो हि निःसङ्गतयां न कस्यचिदायत्ता भवन्तीत्याजीविकादयो दिगम्बरा वा वदन्ति, तनिषेधायाह तेषामिति, एवंवदतामात्मीयपक्षस्य सदोषस्य समर्थनाद्रागस्य निष्कलङ्कस्यास्मदभ्युपगमस्य दूषणाद्वेषस्य च प्रसङ्गः स्यात्, स्वतोऽसदनुष्ठानं सदनुष्ठायिनां निन्दनमिति वा पक्षद्वयस्य प्रसङ्गः, यद्वा बीजोदकोद्दिष्टकृतभोजित्वाद्गृहस्थाः, यतिलिङ्गाभ्युपगमात् प्रव्रजिताश्चेत्येवं पक्षद्वयस्य प्रसङ्गः, तथा हि वयमपरिग्रहतया निष्किञ्चना इत्यभ्युपगम्य गृहस्थभाजनेषु युष्माभिर्भुज्यते तत्परिभोगाच्च तत्परिग्रहोऽवश्यम्भावी, आहारादिषु मूर्च्छनाच्च कथं निष्परिग्रहाभ्युपगमो निष्कलङ्को भवेत्, भिक्षाटनं कर्तुमसमर्थस्यापेरैर्गृहस्थैरभ्याहृतं कार्यते भवद्भिः, यतेरानयनाधिकाराभावात्, तथाच गृहस्थानयने यो दोषः स भवतामवश्यम्भावी, गृहिभिर्हि बीजोदकाद्युपम नापादितमाहारं भुक्त्वा ग्लानमुद्दिश्य यन्निष्पादितं तदवश्यं युष्मदुपभोगायावतिष्ठते, एवञ्चैते षड्जीवनिकायविराधनयोद्दिष्टभोजित्वेनाभिगृहीतमिथ्यादृष्टितया च साधुपरिभाषणेन च तिव्रण कर्मबन्धेनोपलिप्ताः, नैते सद्युक्तिभिर्वादं कर्तुं समर्थाः, विपर्यस्तावबोधेन व्याप्तत्वात्, केवलं क्रोधानुगा असभ्यवचनादीन्येवाश्रयन्ते, अर्थानुगतयुक्तिभिः प्रमाणभूतै- हेतुदृष्टान्तैः स्वपक्षसंस्थापनायां सामर्थ्याभावात् । तस्मात्तदेव वक्तव्यं वादकालेऽन्यदा वा येन येनोपन्यस्तेन हेतुदृष्टान्तादिना स्वपक्षसिद्धिलक्षणो माध्यस्थ्यवचनादिना वा परानुपघातलक्षण आत्मसमाधिः समुत्पद्यते येनाऽनुष्ठितेन भाषितेन वाऽन्यतीर्थिको धर्मश्रवणादौ वाऽन्यः प्रवृत्तो विरोधं न यायात् । तस्माद्भिक्षुः सर्वज्ञप्रणीतं धर्ममवेत्य यथा स्वस्य समाधिानस्य चोत्पद्यते तथा पिण्डदानादिकं कुर्यात्, न वोपसर्गरुपसर्गितोऽसमञ्जसं विदध्यादिति ॥२६।। હવે આજીવિકો અથવા દિગંબરોનો પરોપકાર પૂર્વક જીવવાના સ્વભાવવાળા સાધુના આચારમાં આક્ષેપપૂર્વક દૂષણ આપતા કહે છે. સૂત્રાર્થ :- એકબીજાને પરસ્પર ઉપકાર કરવા વડે ગૃહસ્થની જેમ મૂચ્છિત થયેલા છે. એ પ્રમાણેની ઉક્તિ અયોગ્ય છે. તેમના બે પક્ષ થવાનો પ્રસંગ આવતો હોવાથી. ટીકાર્થ :- પુરૂષ-સ્ત્રી વગેરેના સ્નેહપાશમાં અનુરાગી થયેલા ગૃહસ્થો જેમ પરસ્પર એકબીજાનો ઉપકાર વડે માતા વગેરે વડે પુત્ર પર અને પુત્ર માતા વગેરે પર મૂચ્છિત થયેલો તથા આ બધા પરસ્પર રોગી સાધુઓ ભિક્ષાની ગવેષણા કરે છે. બિમારને યોગ્ય આહારને શોધી તેના ઉપકાર માટે આપે, આચાર્ય વગેરેની વૈયાવચ્ચ કરવા વગેરે ઉપકાર કરવા વડે વર્તે. એ પ્રમાણે મૂચ્છિત થયેલા એકબીજાને દાન વગેરેનો ઉપકાર કરવો એ ગૃહસ્થોનો ધર્મ છે. પણ સાધુઓનો
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy