________________
२९०
सूत्रार्थमुक्तावलिः अष्टप्रकारकर्मवर्गणारूपं बन्धनं तत्फलं चतुर्गतिसंसारपर्यटनसातासाताद्यनुभवनरूपमन्यद्वा यत्किञ्चित्सुभाषितं तत्सर्वमिहैव प्रवचनेऽभिहितमिति ज्ञानविषया भावनाः सर्वा ज्ञानभावना । अहिंसालक्षणो धर्मः सत्यमदत्तादानं ब्रह्मचर्यं नवगुप्तिः परिग्रहविरतिश्चेहैव शोभनं नान्यत्रेति पञ्च महाव्रतभावनाः, वैराग्यभावनाऽप्रमादभावनैकाग्रभावनाप्रभृतयश्चरणमाश्रिताश्चरणभावनाः । निर्वृत्त्यादिना केन तपसा मम दिवसोऽवन्ध्यो भवेत्, कतरद्वा तपोऽहं विधातुं समर्थः, कतरच्च तपः कस्मिन् मम द्रव्यादौ निर्वहति, कस्मिन् द्रव्ये क्षेत्रे काले भावे वाऽहमेवम्भूतं तपः कर्तुं समर्थ इत्येवं पर्यालोचना तपोभावना । अनित्यत्वादिद्वादशविधा भावना वैराग्यभावना । इह तु चारित्रभावना सूत्रे प्रोक्ता, तत्र प्रथमव्रतस्येर्यायां समितेन भाव्यम् मनसा सुप्रणिहितेन भाव्यम्, प्राण्यपकारिणी वाङ् नाभिधातव्या, आदाननिक्षेपणायां समितेन भाव्यम् प्रत्युपेक्षितमशनादि भोक्तव्यमिति पञ्च भावनाः । द्वितीयव्रतस्यानुविचिन्त्य भाषिणा भवितव्यम्, क्रोधः सदा परित्याज्यः, लोभजयः कर्तव्यः, भयं त्याज्यम्, हास्यमपीति पञ्च भावनाः । तृतीयव्रतस्यानुविचिन्त्य शुद्धोऽवग्रहो याचनीयः, आचार्यादीननुज्ञाप्य भोजनं विधेयम्, अवग्रहं गृह्णता निर्ग्रन्थेन परिमित एवावग्रहो ग्राह्यः, अनवरतमवग्रहपरिमाणं विधेयम् अनुविचिन्त्य मितमवग्रहं साधर्मिकसम्बन्धिनं गृह्णीयादिति पञ्च भावनाः । चतुर्थव्रतस्य स्त्रीसम्बन्धिकथात्यागः, मनोहरतदिन्द्रियानवलोकनम्, पूर्वक्रीडितास्मरणम् अतिमात्रभोजनाद्यनासेवनं स्त्रीपशुपण्डकविरहितशय्यावस्थानमिति पञ्च भावनाः । पञ्चमव्रतस्य मनोज्ञशब्दरूपरसगन्धस्पर्शेषु गा_परिहार इति पञ्च भावना विज्ञेयाः ॥ ८६ ॥
હવે મહાવ્રતના પાલનમાં ઉપયોગી ભાવનાઓને જણાવે છે. સૂત્રાર્થ - પાંચ મહાવ્રતની પાંચ પાંચ ભાવનાનું ચિંતન (સાધુએ) કરવું જોઈએ.
ભાવાર્થ :- ભાવના શબ્દનો ચાર પ્રકારે નિક્ષેપ થઈ શકે છે. નામ-સ્થાપના પ્રસિદ્ધ છે. નોઆગમથી ભિન્ન દ્રવ્યભાવના તે જાઈના ફૂલ વિ. સુગંધી દ્રવ્ય વડે તલ વિ. દ્રવ્યમાં જે સુગંધની વાસના (સ્થાપના) તે દ્રવ્યભાવના અર્થાત્ એક દ્રવ્ય વડે બીજા દ્રવ્યમાં થતો જે સંસ્કાર તે સર્વ દ્રવ્યભાવનામાં સમજવું.
પ્રશસ્તા અપ્રશસ્તા એમ બે ભેદ ભાવભાવના છે.
rulaid, भृषापा, महत्तहान, भैथुन, परिA, ५, भान, माया, सोम वि. નહીં કરવા લાયક કાર્યમાં વારંવાર પ્રવૃત્તિ કરવી. તે અપ્રશસ્ત ભાવભાવના છે. દર્શન, જ્ઞાન, ચારિત્ર, તપ, વૈરાગ્ય આદિમાં પ્રવૃત્ત થવું તે પ્રશસ્ત ભાવભાવના છે. પ્રશસ્ત ભાવભાવનામાં પૂજય જિનેશ્વરદેવ, આગમ, આચાર્ય આદિ યુગપ્રધાન, જ્ઞાનાદિ ઋદ્ધિમાન, ચૌદપૂર્વી,