SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २८१ आचारांगसूत्र વસ્ત્ર ધોવાના નિયમને કહે છે. સૂત્રાર્થ - ગચ્છમાં રહેલ મુનિ જયણાપૂર્વક ધોઈને, ભૂમિનું દૃષ્ટિ પડિલેહણ કરીને, વસ્ત્ર सूवे. ભાવાર્થ :- મેલું કે દુર્ગધીયુક્ત વસ્ત્ર થઈ જાય છતાં પણ ગચ્છમાંથી નીકળેલ મુનિએ ધોવું ન જોઈએ. ગચ્છમાં રહેલ મુનિએ તો લોકોને પીડા તેમજ લોકોની સાથે (આસપાસ) રહેવું હોય તેથી (શાસન હીલનાના) ભયથી મેલ દૂર કરવા માટે જ (વિભૂષાદિ માટે નહીં) સૂઝતા પાણી વડે જયણાપૂર્વક ધાવનાદિ કરવું જોઈએ. મારી પાસે બીજું વસ્ત્ર નથી તેથી સુગંધી દ્રવ્ય વડે મસળી મસળીને વસ્ત્રને શોભાયુક્ત ન કરવું જોઈએ. પૃથ્વીથી ઊંચે હાલતાં-ચાલતાં લાકડા વિ. પર દૃષ્ટિ પડિલેહણ કરી ઓધાથી પૂંજીને સૂકવવું मे. ॥८१॥ अथ पटलकैविना पिण्डो न ग्राह्य इति यथा वस्त्रैषणा वर्णिता तथैव पात्रेण विना न ग्राह्य इत्यधुना पात्रैषणा वर्ण्यते तद्वद्गृहीतपात्रो यतनया गृहपतिकुले शुद्धाहारादि याचेत ॥ ८२ ॥ तद्वदिति, वस्त्रवदित्यर्थः, अर्धयोजनान्तर एव पात्रान्वेषी तारुण्यबलस्थिरसंहननाद्युपेतः शुद्धमलाबूदारुमृत्तिकादिपात्रमेकमेव बिभृयात्, न च द्वितीयम्, स च जिनकल्पिकादिः, इतरस्तु मात्रकसद्वितीयं पात्रं धारयेत्, तत्र सङ्घाटके सत्येकस्मिन् भक्तं द्वितीये पानकं, मात्रकन्त्वाचार्यादि प्रायोग्यकृतेऽशुद्धस्य वा भोजनस्य शुद्ध्यर्थम् । तानि च महाघमूल्यानि लोहताम्रसीसकहिरण्यादिरूपाणी च न गृह्णीयात्, तथा रिक्तं पात्रं न दातव्यमतो मुहूर्तमानं स्थीयतामशनादिकं कृत्वा पात्रकं भृत्वा ददामीति दात्रोक्तो निषेधयेत्तथापि तथाकरणे पात्रं न गृह्णीयात्, दीयमानमपि पात्रकमन्तोपान्तेन प्रत्युपेक्ष्य गृह्णीयात्, तथा पिण्डपातप्रतिज्ञया गृहपतिकुलं प्रविविक्षुः पूर्वमेव पतद्ग्रहं भृशं प्रत्युपेक्ष्य प्रमृज्य च गृहपतिकुलं प्रविशेत्, अकृतप्रत्युपेक्षणप्रमार्जने पतद्ग्रहे द्वीन्द्रियादिप्राणिबीजरजः प्रभृतीनां पर्यापतनप्रसङ्गेन कर्मोपादानतासम्भवः । तत्र गत्वा पानकादिके याचिते शीतोदकादि यदि दद्यात्तदाऽप्रासुकमिति न गृह्णीयात्, कथञ्चिद्विमनस्कतादिना यदि प्रतिगृहीतं ततः क्षिप्रमेव तस्यैव दातुरुदकभाजने प्रक्षिपेत्, अनिच्छतः कूपादौ समानजातीयोदकेऽन्यत्र छायागर्तादौ वा प्रतिष्ठापनविधिना प्रतिष्ठापनं कुर्यात् आर्द्रस्य पतद्ग्रहस्य तदा मार्जनादि न कुर्यात्, ईषच्छुष्कस्य तु कुर्यादेवमन्यदपि भाव्यमधिकमन्यत्र ॥ ८२ ॥
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy