SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १२८ विषयाः विषयाः वस्त्रैषणाधिकारः वस्त्रनिक्षेपः द्रव्यवस्त्रेणात्र विचार इत्यभिधानम् निषेध्यवस्त्रकथनम् तद्ग्रहणनियमाभिधानम् धावननियमजल्पनम् पात्रैषणावर्णनम तत्रावग्रहकथनम् अवग्रहनिक्षेपः ग्रहणभावावग्रहस्थसाधोवृत्तिवर्णनम् प्रतिमाभिरवग्रहं गृह्णीयादित्यभिधानम् कायोत्सर्गादिविधानयोग्यस्थानप्रकटनम् तत्र चतुर्विधप्रतिमानिरूपणम् परक्रियानिषेधकथनम् परनिक्षेपः महाव्रतानां भावनावर्णनम् भावनानिक्षेपः प्रशस्ताप्रशस्तभावनाभिधानम् दर्शनभावनाभिधानम् ज्ञानभावनाभिधानम् चरणभावनाभिधानम् तपोवैराग्यभावनानिरूपणम् द्वितीयव्रतभावनाः तृतीयव्रतभावनाः चतुर्थपञ्चव्रतभावनाः अनित्यभावनाभिधानम् मूलोत्तरगुणाश्रयेण वर्णनम् आचारसारोपसंहरणम् અષ્ટ પ્રકારે પૂજીયે, જિનઆગમ ધરી ભાવ; અષ્ટ ગતિને પામવા, જ્ઞાન છે અભિનવ દાવ અર્થ :- શ્રી જિનઆગમની ભાવપૂર્વક આઠ પ્રકારે પૂજા કરવી જોઈએ. જ્ઞાનની પૂજાથી આઠમી ગતિ મોક્ષને પામી શકાય છે. આઠમી ગતિ - મોક્ષને પામવા માટે જ્ઞાન એ શ્રેષ્ઠ ઉપાય છે.
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy