SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १२६ विषयाः विषयाः अन्तरायबन्धहेतवः पाषण्डिकानां विरुद्धवादित्ववर्णनम् तपोविधानाभिधानम् मूलप्रकृत्युदयस्थानत्रयाद्यभिधानम् उत्तरप्रकृतीनामुदयस्थाननिरुपणम् उदयस्थानविज्ञानपूर्वकमेकत्वभावनया भावितस्तपो _ विदध्यादिति वर्णनम् अविकलं तपः सत्संयमिन एवेत्यभिधानम् तनुकर्मणोः धूननाभिधानम् मुनित्वाभावनिमित्ताभिधानम् सारवर्णनम् ज्ञानामोहयोरुत्पत्तावन्योन्याश्रयं प्रदर्श्य निवारणम् एकचर्याभेदाः मुनिभावहेतुप्रदर्शनम् सन्धिप्रदर्शनम् मुनेः संसारासारभावनादिवर्णनम् अष्टविधकर्मक्षपयितृवर्णनम् उत्थितानिपातित्वभङ्गचतुष्टयम् अशेषकर्मक्षये भवव्यवस्था एकचर्याऽयोग्यवर्णनम् श्रुतवयोभ्यामव्यक्ततानिर्णयः एकाकिविहारे दोषाः क्वचिगुदिना प्रेषितस्य नियमवर्णनम् कर्मबन्धवैचित्र्यप्रदर्शनम् आचार्यान्तेवासिनोः स्वरूपम् आचार्यस्य हुदकल्पत्वेन हृदभेदप्रदर्शनम् एकस्मिन्नेवाचार्ये हृदभेदसंघटनां विधाय अनेकेषु तत्संघटना प्रदर्शयति शिष्येण विचिकित्साविधुरेण भाव्यमिति विचिकित्सायां दोषप्रदर्शनद्वारा वर्णनम् शिष्यस्य श्रद्धालुता भवेदिति वर्णनम् आचार्यसंसेवनफलप्रदर्शनम् परतीथिकोपदेशस्यासारतावर्णनम् कर्मधूननवर्णनम् उत्थितस्य भङ्गवर्णनम् कर्मगुरूणां वेदनाभिधानम् गतिषु वेदनानिरूपणं संक्षेपेण ततः कर्त्तव्यवर्णनम् कर्मधूननोपयोग्युपकरणशरीरधूननाभिधानम् कृतकर्मधूननस्त्राता भवतीत्यभिधानम् क्षुद्रकशिष्याचार्यदूषणम् धर्मोत्थितभेदप्रदर्शनम् प्रावादुकयोगपरिहारेणाहारनियमं दर्शयति प्रावादुकानां विविधनिरूपणाभिधानम् तद्वादानां लेशेन निरसनम् । धर्मस्य स्वाख्यातत्वं भगवद्दर्शन एवेति कथनम् दुष्टाहारादिपरित्यागवर्णनम् वैहानसाद्याश्रयणमाह उपधिपरित्यागस्य तपोविशेषत्वख्यापनम् अल्पसत्त्वस्य कालक्षेपासहिष्णोरपसर्गितस्याप वादिकमरणाभिधानम् वैहानसादिमरणमपि नैकान्तेन प्रतिषिद्धमिति वर्णनम् भक्तप्रत्याख्यानादि मरणविशेषप्रकाशनम् वस्त्रत्रयद्वयवतामभिधानम् भक्तप्रत्याख्ययिनो निरूपणम् इत्वरमरणविधायिनो नियमप्रदर्शनम् पादपोगमनाभिलाषुकस्य नियमख्यापनम् श्रीमहावीरचर्याविधिस्मरणप्रकटनम् संक्षेपेण तच्चरितवर्णनम् | तस्य वसत्यादिविधानवर्णनम्
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy